Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 2:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 लोकाः प्रथमं उत्तमद्राक्षारसं ददति तषु यथेष्टं पितवत्सु तस्मा किञ्चिदनुत्तमञ्च ददति किन्तु त्वमिदानीं यावत् उत्तमद्राक्षारसं स्थापयसि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 লোকাঃ প্ৰথমং উত্তমদ্ৰাক্ষাৰসং দদতি তষু যথেষ্টং পিতৱৎসু তস্মা কিঞ্চিদনুত্তমঞ্চ দদতি কিন্তু ৎৱমিদানীং যাৱৎ উত্তমদ্ৰাক্ষাৰসং স্থাপযসি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 লোকাঃ প্রথমং উত্তমদ্রাক্ষারসং দদতি তষু যথেষ্টং পিতৱৎসু তস্মা কিঞ্চিদনুত্তমঞ্চ দদতি কিন্তু ৎৱমিদানীং যাৱৎ উত্তমদ্রাক্ষারসং স্থাপযসি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 လောကား ပြထမံ ဥတ္တမဒြာက္ၐာရသံ ဒဒတိ တၐု ယထေၐ္ဋံ ပိတဝတ္သု တသ္မာ ကိဉ္စိဒနုတ္တမဉ္စ ဒဒတိ ကိန္တု တွမိဒါနီံ ယာဝတ် ဥတ္တမဒြာက္ၐာရသံ သ္ထာပယသိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 lOkAH prathamaM uttamadrAkSArasaM dadati taSu yathESTaM pitavatsu tasmA kinjcidanuttamanjca dadati kintu tvamidAnIM yAvat uttamadrAkSArasaM sthApayasi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 લોકાઃ પ્રથમં ઉત્તમદ્રાક્ષારસં દદતિ તષુ યથેષ્ટં પિતવત્સુ તસ્મા કિઞ્ચિદનુત્તમઞ્ચ દદતિ કિન્તુ ત્વમિદાનીં યાવત્ ઉત્તમદ્રાક્ષારસં સ્થાપયસિ|

Ver Capítulo Copiar




योहन 2:10
15 Referencias Cruzadas  

ऽपरदासान् प्रहर्त्तुं मत्तानां सङ्गे भोक्तुं पातुञ्च प्रवर्त्तते,


किन्तु प्रभुर्विलम्बेनागमिष्यति, इति विचिन्त्य स दासो यदि तदन्यदासीदासान् प्रहर्त्तुम् भोक्तुं पातुं मदितुञ्च प्रारभते,


तदा इब्राहीम् बभाषे, हे पुत्र त्वं जीवन् सम्पदं प्राप्तवान् इलियासरस्तु विपदं प्राप्तवान् एतत् स्मर, किन्तु सम्प्रति तस्य सुखं तव च दुःखं भवति।


इदानीम् एकयामाद् अधिका वेला नास्ति तस्माद् यूयं यद् अनुमाथ मानवा इमे मद्यपानेन मत्तास्तन्न।


यतो भोजनकाले युष्माकमेकैकेन स्वकीयं भक्ष्यं तूर्णं ग्रस्यते तस्माद् एको जनो बुभुक्षितस्तिष्ठति, अन्यश्च परितृप्तो भवति।


सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।


ये निद्रान्ति ते निशायामेव निद्रान्ति ते च मत्ता भवन्ति ते रजन्यामेव मत्ता भवन्ति।


यस्या व्यभिचारमदेन च पृथिवीनिवासिनो मत्ता अभवन् तस्या बहुतोयेषूपविष्टाया महावेश्याया दण्डम् अहं त्वां दर्शयामि।


मम दृष्टिगोचरस्था सा नारी पवित्रलोकानां रुधिरेण यीशोः साक्षिणां रुधिरेण च मत्तासीत् तस्या दर्शनात् ममातिशयम् आश्चर्य्यज्ञानं जातं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos