Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 19:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 ततः परं यीशुः कण्टकमुकुटवान् वार्त्ताकीवर्णवसनवांश्च बहिरागच्छत्। ततः पीलात उक्तवान् एनं मनुष्यं पश्यत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততঃ পৰং যীশুঃ কণ্টকমুকুটৱান্ ৱাৰ্ত্তাকীৱৰ্ণৱসনৱাংশ্চ বহিৰাগচ্ছৎ| ততঃ পীলাত উক্তৱান্ এনং মনুষ্যং পশ্যত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততঃ পরং যীশুঃ কণ্টকমুকুটৱান্ ৱার্ত্তাকীৱর্ণৱসনৱাংশ্চ বহিরাগচ্ছৎ| ততঃ পীলাত উক্তৱান্ এনং মনুষ্যং পশ্যত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတး ပရံ ယီၑုး ကဏ္ဋကမုကုဋဝါန် ဝါရ္တ္တာကီဝရ္ဏဝသနဝါံၑ္စ ဗဟိရာဂစ္ဆတ်၊ တတး ပီလာတ ဥက္တဝါန် ဧနံ မနုၐျံ ပၑျတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tataH paraM yIzuH kaNTakamukuTavAn vArttAkIvarNavasanavAMzca bahirAgacchat| tataH pIlAta uktavAn EnaM manuSyaM pazyata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તતઃ પરં યીશુઃ કણ્ટકમુકુટવાન્ વાર્ત્તાકીવર્ણવસનવાંશ્ચ બહિરાગચ્છત્| તતઃ પીલાત ઉક્તવાન્ એનં મનુષ્યં પશ્યત|

Ver Capítulo Copiar




योहन 19:5
8 Referencias Cruzadas  

कण्टकानां मुकुटं निर्म्माय तच्छिरसि ददुः, तस्य दक्षिणकरे वेत्रमेकं दत्त्वा तस्य सम्मुखे जानूनि पातयित्वा, हे यिहूदीयानां राजन्, तुभ्यं नम इत्युक्त्वा तं तिरश्चक्रुः,


परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।


पश्चात् सेनागणः कण्टकनिर्म्मितं मुकुटं तस्य मस्तके समर्प्य वार्त्ताकीवर्णं राजपरिच्छदं परिधाप्य,


यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos