Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 19:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 ततो यीशुः स्वमातरं प्रियतमशिष्यञ्च समीपे दण्डायमानौ विलोक्य मातरम् अवदत्, हे योषिद् एनं तव पुत्रं पश्य,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততো যীশুঃ স্ৱমাতৰং প্ৰিযতমশিষ্যঞ্চ সমীপে দণ্ডাযমানৌ ৱিলোক্য মাতৰম্ অৱদৎ, হে যোষিদ্ এনং তৱ পুত্ৰং পশ্য,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততো যীশুঃ স্ৱমাতরং প্রিযতমশিষ্যঞ্চ সমীপে দণ্ডাযমানৌ ৱিলোক্য মাতরম্ অৱদৎ, হে যোষিদ্ এনং তৱ পুত্রং পশ্য,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတော ယီၑုး သွမာတရံ ပြိယတမၑိၐျဉ္စ သမီပေ ဒဏ္ဍာယမာနော် ဝိလောကျ မာတရမ် အဝဒတ်, ဟေ ယောၐိဒ် ဧနံ တဝ ပုတြံ ပၑျ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tatO yIzuH svamAtaraM priyatamaziSyanjca samIpE daNPAyamAnau vilOkya mAtaram avadat, hE yOSid EnaM tava putraM pazya,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તતો યીશુઃ સ્વમાતરં પ્રિયતમશિષ્યઞ્ચ સમીપે દણ્ડાયમાનૌ વિલોક્ય માતરમ્ અવદત્, હે યોષિદ્ એનં તવ પુત્રં પશ્ય,

Ver Capítulo Copiar




योहन 19:26
6 Referencias Cruzadas  

तस्मिन् समये यीशु र्यस्मिन् अप्रीयत स शिष्यस्तस्य वक्षःस्थलम् अवालम्बत।


तदा स तामवोचत् हे नारि मया सह तव किं कार्य्यं? मम समय इदानीं नोपतिष्ठति।


पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि।


यो जनो रात्रिकाले यीशो र्वक्षोऽवलम्ब्य, हे प्रभो को भवन्तं परकरेषु समर्पयिष्यतीति वाक्यं पृष्टवान्, तं यीशोः प्रियतमशिष्यं पश्चाद् आगच्छन्तं


यो जन एतानि सर्व्वाणि लिखितवान् अत्र साक्ष्यञ्च दत्तवान् सएव स शिष्यः, तस्य साक्ष्यं प्रमाणमिति वयं जानीमः।


तस्माद् यीशोः प्रियतमशिष्यः पितरायाकथयत् एष प्रभु र्भवेत्, एष प्रभुरिति वाचं श्रुत्वैव शिमोन् नग्नताहेतो र्मत्स्यधारिण उत्तरीयवस्त्रं परिधाय ह्रदं प्रत्युदलम्फयत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos