Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 19:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 अनन्तरं पीलातो यिहूदीयान् अवदत्, युष्माकं राजानं पश्यत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অনন্তৰং পীলাতো যিহূদীযান্ অৱদৎ, যুষ্মাকং ৰাজানং পশ্যত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অনন্তরং পীলাতো যিহূদীযান্ অৱদৎ, যুষ্মাকং রাজানং পশ্যত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အနန္တရံ ပီလာတော ယိဟူဒီယာန် အဝဒတ်, ယုၐ္မာကံ ရာဇာနံ ပၑျတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 anantaraM pIlAtO yihUdIyAn avadat, yuSmAkaM rAjAnaM pazyata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 અનન્તરં પીલાતો યિહૂદીયાન્ અવદત્, યુષ્માકં રાજાનં પશ્યત|

Ver Capítulo Copiar




योहन 19:14
12 Referencias Cruzadas  

तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,


तदनन्तरं निस्तारोत्सवस्यायोजनदिनात् परेऽहनि प्रधानयाजकाः फिरूशिनश्च मिलित्वा पीलातमुपागत्याकथयन्,


तस्य परिधेयानां विभागार्थं गुटिकापातं चक्रुः।


अथासादनदिनस्यार्थाद् विश्रामवारात् पूर्व्वदिनस्य सायंकाल आगत


अपरञ्च द्वितीययामात् तृतीययामपर्य्यन्तं रवेस्तेजसोन्तर्हितत्वात् सर्व्वदेशोऽन्धकारेणावृतो


तद्दिनमायोजनीयं दिनं विश्रामवारश्च समीपः।


हे यिहूदीयानां राजन् नमस्कार इत्युक्त्वा तं चपेटेनाहन्तुम् आरभत।


यिहूदीयानाम् आसादनदिनागमनात् ते तस्मिन् समीपस्थश्मशाने यीशुम् अशाययन्।


ततः परं यीशुः कण्टकमुकुटवान् वार्त्ताकीवर्णवसनवांश्च बहिरागच्छत्। ततः पीलात उक्तवान् एनं मनुष्यं पश्यत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos