Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 18:27 - सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु पितरः पुनरपह्नुत्य कथितवान्; तदानीं कुक्कुटोऽरौत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু পিতৰঃ পুনৰপহ্নুত্য কথিতৱান্; তদানীং কুক্কুটোঽৰৌৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু পিতরঃ পুনরপহ্নুত্য কথিতৱান্; তদানীং কুক্কুটোঽরৌৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု ပိတရး ပုနရပဟ္နုတျ ကထိတဝါန်; တဒါနီံ ကုက္ကုဋော'ရော်တ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu pitaraH punarapahnutya kathitavAn; tadAnIM kukkuTO'raut|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 કિન્તુ પિતરઃ પુનરપહ્નુત્ય કથિતવાન્; તદાનીં કુક્કુટોઽરૌત્|

Ver Capítulo Copiar




योहन 18:27
9 Referencias Cruzadas  

ततो यीशुना स उक्तः, तुभ्यमहं तथ्यं कथयामि, यामिन्यामस्यां चरणायुधस्य रवात् पूर्व्वं त्वं मां त्रि र्नाङ्गीकरिष्यसि।


ततो यीशुरुक्तावान् अहं तुभ्यं तथ्यं कथयामि, क्षणादायामद्य कुक्कुटस्य द्वितीयवाररवणात् पूर्व्वं त्वं वारत्रयं मामपह्नोष्यसे।


किन्तु सोपह्नुत्य जगाद तमहं न वद्मि त्वं यत् कथयमि तदप्यहं न बुद्ध्ये। तदानीं पितरे चत्वरं गतवति कुेक्कुटो रुराव।


ततः स उवाच, हे पितर त्वां वदामि, अद्य कुक्कुटरवात् पूर्व्वं त्वं मत्परिचयं वारत्रयम् अपह्वोष्यसे।


किन्तु स तद् अपह्नुत्यावादीत् हे नारि तमहं न परिचिनोमि।


ततो यीशुः प्रत्युक्तवान् मन्निमित्तं किं प्राणान् दातुं शक्नोषि? त्वामहं यथार्थं वदामि, कुक्कुटरवणात् पूर्व्वं त्वं त्रि र्माम् अपह्नोष्यसे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos