Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 18:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 तदा शिष्येषूपदेशे च महायाजकेन यीशुः पृष्टः

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তদা শিষ্যেষূপদেশে চ মহাযাজকেন যীশুঃ পৃষ্টঃ

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তদা শিষ্যেষূপদেশে চ মহাযাজকেন যীশুঃ পৃষ্টঃ

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဒါ ၑိၐျေၐူပဒေၑေ စ မဟာယာဇကေန ယီၑုး ပၖၐ္ဋး

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tadA ziSyESUpadEzE ca mahAyAjakEna yIzuH pRSTaH

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તદા શિષ્યેષૂપદેશે ચ મહાયાજકેન યીશુઃ પૃષ્ટઃ

Ver Capítulo Copiar




योहन 18:19
7 Referencias Cruzadas  

अनन्तरं ते मनुजा यीशुं धृत्वा यत्राध्यापकप्राञ्चः परिषदं कुर्व्वन्त उपाविशन् तत्र कियफानाामकमहायाजकस्यान्तिकं निन्युः।


अपरञ्च यस्मिन् स्थाने प्रधानयाजका उपाध्यायाः प्राचीनलोकाश्च महायाजकेन सह सदसि स्थितास्तस्मिन् स्थाने महायाजकस्य समीपं यीशुं निन्युः।


अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos