Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 18:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 ततः परं यत्स्थाने दासाः पदातयश्च शीतहेतोरङ्गारै र्वह्निं प्रज्वाल्य तापं सेवितवन्तस्तत्स्थाने पितरस्तिष्ठन् तैः सह वह्नितापं सेवितुम् आरभत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ পৰং যৎস্থানে দাসাঃ পদাতযশ্চ শীতহেতোৰঙ্গাৰৈ ৰ্ৱহ্নিং প্ৰজ্ৱাল্য তাপং সেৱিতৱন্তস্তৎস্থানে পিতৰস্তিষ্ঠন্ তৈঃ সহ ৱহ্নিতাপং সেৱিতুম্ আৰভত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ পরং যৎস্থানে দাসাঃ পদাতযশ্চ শীতহেতোরঙ্গারৈ র্ৱহ্নিং প্রজ্ৱাল্য তাপং সেৱিতৱন্তস্তৎস্থানে পিতরস্তিষ্ঠন্ তৈঃ সহ ৱহ্নিতাপং সেৱিতুম্ আরভত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး ပရံ ယတ္သ္ထာနေ ဒါသား ပဒါတယၑ္စ ၑီတဟေတောရင်္ဂါရဲ ရွဟ္နိံ ပြဇွာလျ တာပံ သေဝိတဝန္တသ္တတ္သ္ထာနေ ပိတရသ္တိၐ္ဌန် တဲး သဟ ဝဟ္နိတာပံ သေဝိတုမ် အာရဘတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH paraM yatsthAnE dAsAH padAtayazca zItahEtOraggArai rvahniM prajvAlya tApaM sEvitavantastatsthAnE pitarastiSThan taiH saha vahnitApaM sEvitum Arabhata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તતઃ પરં યત્સ્થાને દાસાઃ પદાતયશ્ચ શીતહેતોરઙ્ગારૈ ર્વહ્નિં પ્રજ્વાલ્ય તાપં સેવિતવન્તસ્તત્સ્થાને પિતરસ્તિષ્ઠન્ તૈઃ સહ વહ્નિતાપં સેવિતુમ્ આરભત|

Ver Capítulo Copiar




योहन 18:18
16 Referencias Cruzadas  

पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य किङ्करैः सहोपविश्य वह्नितापं जग्राह।


तं विह्नितापं गृह्लन्तं विलोक्य तं सुनिरीक्ष्य बभाषे त्वमपि नासरतीययीशोः सङ्गिनाम् एको जन आसीः।


पश्चात् सोत्यन्तं यातनया व्याकुलो भूत्वा पुनर्दृढं प्रार्थयाञ्चक्रे, तस्माद् बृहच्छोणितबिन्दव इव तस्य स्वेदबिन्दवः पृथिव्यां पतितुमारेभिरे।


शिमोन्पितरस्तिष्ठन् वह्नितापं सेवते, एतस्मिन् समये कियन्तस्तम् अपृच्छन् त्वं किम् एतस्य जनस्य शिष्यो न? ततः सोपह्नुत्याब्रवीद् अहं न भवामि।


तदा स यिहूदाः सैन्यगणं प्रधानयाजकानां फिरूशिनाञ्च पदातिगणञ्च गृहीत्वा प्रदीपान् उल्कान् अस्त्राणि चादाय तस्मिन् स्थान उपस्थितवान्।


तीरं प्राप्तैस्तैस्तत्र प्रज्वलिताग्निस्तदुपरि मत्स्याः पूपाश्च दृष्टाः।


ततः परं तौ विसृष्टौ सन्तौ स्वसङ्गिनां सन्निधिं गत्वा प्रधानयाजकैः प्राचीनलोकैश्च प्रोक्ताः सर्व्वाः कथा ज्ञापितवन्तौ।


इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos