Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 17:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 यावन्ति दिनानि जगत्यस्मिन् तैः सहाहमासं तावन्ति दिनानि तान् तव नाम्नाहं रक्षितवान्; याल्लोकान् मह्यम् अददास्तान् सर्व्वान् अहमरक्षं, तेषां मध्ये केवलं विनाशपात्रं हारितं तेन धर्म्मपुस्तकस्य वचनं प्रत्यक्षं भवति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যাৱন্তি দিনানি জগত্যস্মিন্ তৈঃ সহাহমাসং তাৱন্তি দিনানি তান্ তৱ নাম্নাহং ৰক্ষিতৱান্; যাল্লোকান্ মহ্যম্ অদদাস্তান্ সৰ্ৱ্ৱান্ অহমৰক্ষং, তেষাং মধ্যে কেৱলং ৱিনাশপাত্ৰং হাৰিতং তেন ধৰ্ম্মপুস্তকস্য ৱচনং প্ৰত্যক্ষং ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যাৱন্তি দিনানি জগত্যস্মিন্ তৈঃ সহাহমাসং তাৱন্তি দিনানি তান্ তৱ নাম্নাহং রক্ষিতৱান্; যাল্লোকান্ মহ্যম্ অদদাস্তান্ সর্ৱ্ৱান্ অহমরক্ষং, তেষাং মধ্যে কেৱলং ৱিনাশপাত্রং হারিতং তেন ধর্ম্মপুস্তকস্য ৱচনং প্রত্যক্ষং ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယာဝန္တိ ဒိနာနိ ဇဂတျသ္မိန် တဲး သဟာဟမာသံ တာဝန္တိ ဒိနာနိ တာန် တဝ နာမ္နာဟံ ရက္ၐိတဝါန်; ယာလ္လောကာန် မဟျမ် အဒဒါသ္တာန် သရွွာန် အဟမရက္ၐံ, တေၐာံ မဓျေ ကေဝလံ ဝိနာၑပါတြံ ဟာရိတံ တေန ဓရ္မ္မပုသ္တကသျ ဝစနံ ပြတျက္ၐံ ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yAvanti dinAni jagatyasmin taiH sahAhamAsaM tAvanti dinAni tAn tava nAmnAhaM rakSitavAn; yAllOkAn mahyam adadAstAn sarvvAn ahamarakSaM, tESAM madhyE kEvalaM vinAzapAtraM hAritaM tEna dharmmapustakasya vacanaM pratyakSaM bhavati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 યાવન્તિ દિનાનિ જગત્યસ્મિન્ તૈઃ સહાહમાસં તાવન્તિ દિનાનિ તાન્ તવ નામ્નાહં રક્ષિતવાન્; યાલ્લોકાન્ મહ્યમ્ અદદાસ્તાન્ સર્વ્વાન્ અહમરક્ષં, તેષાં મધ્યે કેવલં વિનાશપાત્રં હારિતં તેન ધર્મ્મપુસ્તકસ્ય વચનં પ્રત્યક્ષં ભવતિ|

Ver Capítulo Copiar




योहन 17:12
17 Referencias Cruzadas  

सर्व्वेषु युष्मासु कथामिमां कथयामि इति न, ये मम मनोनीतास्तानहं जानामि, किन्तु मम भक्ष्याणि यो भुङ्क्ते मत्प्राणप्रातिकूल्यतः। उत्थापयति पादस्य मूलं स एष मानवः।यदेतद् धर्म्मपुस्तकस्य वचनं तदनुसारेणावश्यं घटिष्यते।


अन्यच्च त्वम् एतज्जगतो याल्लोकान् मह्यम् अददा अहं तेभ्यस्तव नाम्नस्तत्त्वज्ञानम् अददां, ते तवैवासन्, त्वं तान् मह्यमददाः, तस्मात्ते तवोपदेशम् अगृह्लन्।


इत्थं भूते मह्यं याल्लोकान् अददास्तेषाम् एकमपि नाहारयम् इमां यां कथां स स्वयमकथयत् सा कथा सफला जाता।


पिता मह्यं यावतो लोकानददात् ते सर्व्व एव ममान्तिकम् आगमिष्यन्ति यः कश्चिच्च मम सन्निधिम् आयास्यति तं केनापि प्रकारेण न दूरीकरिष्यामि।


सन् निजस्थानम् अगच्छत्, तत्पदं लब्धुम् एनयो र्जनयो र्मध्ये भवता कोऽभिरुचितस्तदस्मान् दर्श्यतां।


तत्कारणाद् ईश्वरोऽपि तं सर्व्वोन्नतं चकार यच्च नाम सर्व्वेषां नाम्नां श्रेष्ठं तदेव तस्मै ददौ,


केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं,


पुनरपि, यथा, "तस्मिन् विश्वस्य स्थाताहं।" पुनरपि, यथा, "पश्याहम् अपत्यानि च दत्तानि मह्यम् ईश्वरात्।"


ते ऽस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्सङ्गे ऽस्थास्यन्, किन्तु सर्व्वे ऽस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्।


तस्य नेत्रे ऽग्निशिखातुल्ये शिरसि च बहुकिरीटानि विद्यन्ते तत्र तस्य नाम लिखितमस्ति तमेव विना नापरः को ऽपि तन्नाम जानाति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos