Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 16:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 ततो यीशुः प्रत्यवादीद् इदानीं किं यूयं विश्वसिथ?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ততো যীশুঃ প্ৰত্যৱাদীদ্ ইদানীং কিং যূযং ৱিশ্ৱসিথ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ততো যীশুঃ প্রত্যৱাদীদ্ ইদানীং কিং যূযং ৱিশ্ৱসিথ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တတော ယီၑုး ပြတျဝါဒီဒ် ဣဒါနီံ ကိံ ယူယံ ဝိၑွသိထ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tatO yIzuH pratyavAdId idAnIM kiM yUyaM vizvasitha?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 તતો યીશુઃ પ્રત્યવાદીદ્ ઇદાનીં કિં યૂયં વિશ્વસિથ?

Ver Capítulo Copiar




योहन 16:31
4 Referencias Cruzadas  

ततो यीशुः प्रत्युक्तवान् मन्निमित्तं किं प्राणान् दातुं शक्नोषि? त्वामहं यथार्थं वदामि, कुक्कुटरवणात् पूर्व्वं त्वं त्रि र्माम् अपह्नोष्यसे।


भवान् सर्व्वज्ञः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज्ञानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः।


पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos