Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 15:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु पितु र्निर्गतं यं सहायमर्थात् सत्यमयम् आत्मानं पितुः समीपाद् युष्माकं समीपे प्रेषयिष्यामि स आगत्य मयि प्रमाणं दास्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু পিতু ৰ্নিৰ্গতং যং সহাযমৰ্থাৎ সত্যমযম্ আত্মানং পিতুঃ সমীপাদ্ যুষ্মাকং সমীপে প্ৰেষযিষ্যামি স আগত্য মযি প্ৰমাণং দাস্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু পিতু র্নির্গতং যং সহাযমর্থাৎ সত্যমযম্ আত্মানং পিতুঃ সমীপাদ্ যুষ্মাকং সমীপে প্রেষযিষ্যামি স আগত্য মযি প্রমাণং দাস্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု ပိတု ရ္နိရ္ဂတံ ယံ သဟာယမရ္ထာတ် သတျမယမ် အာတ္မာနံ ပိတုး သမီပါဒ် ယုၐ္မာကံ သမီပေ ပြေၐယိၐျာမိ သ အာဂတျ မယိ ပြမာဏံ ဒါသျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi sa Agatya mayi pramANaM dAsyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 કિન્તુ પિતુ ર્નિર્ગતં યં સહાયમર્થાત્ સત્યમયમ્ આત્માનં પિતુઃ સમીપાદ્ યુષ્માકં સમીપે પ્રેષયિષ્યામિ સ આગત્ય મયિ પ્રમાણં દાસ્યતિ|

Ver Capítulo Copiar




योहन 15:26
14 Referencias Cruzadas  

अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत।


किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।


तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।


ततो यीशुना कथितम् ईश्वरो यदि युष्माकं तातोभविष्यत् तर्हि यूयं मयि प्रेमाकरिष्यत यतोहम् ईश्वरान्निर्गत्यागतोस्मि स्वतो नागतोहं स मां प्राहिणोत्।


अनन्तरं तेषां सभां कृत्वा इत्याज्ञापयत्, यूयं यिरूशालमोऽन्यत्र गमनमकृत्वा यस्तिन् पित्राङ्गीकृते मम वदनात् कथा अशृणुत तत्प्राप्तिम् अपेक्ष्य तिष्ठत।


अन्तर्य्यामीश्वरो यथास्मभ्यं तथा भिन्नदेशीयेभ्यः पवित्रमात्मानं प्रदाय विश्वासेन तेषाम् अन्तःकरणानि पवित्राणि कृत्वा


एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।


तेन यूयं ख्रीष्टात् सर्व्वविधवक्तृताज्ञानादीनि सर्व्वधनानि लब्धवन्तः।


अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।


अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos