Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 15:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 तेषां सन्निधिम् आगत्य यद्यहं नाकथयिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना तेषां पापमाच्छादयितुम् उपायो नास्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তেষাং সন্নিধিম্ আগত্য যদ্যহং নাকথযিষ্যং তৰ্হি তেষাং পাপং নাভৱিষ্যৎ কিন্ত্ৱধুনা তেষাং পাপমাচ্ছাদযিতুম্ উপাযো নাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তেষাং সন্নিধিম্ আগত্য যদ্যহং নাকথযিষ্যং তর্হি তেষাং পাপং নাভৱিষ্যৎ কিন্ত্ৱধুনা তেষাং পাপমাচ্ছাদযিতুম্ উপাযো নাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တေၐာံ သန္နိဓိမ် အာဂတျ ယဒျဟံ နာကထယိၐျံ တရှိ တေၐာံ ပါပံ နာဘဝိၐျတ် ကိန္တွဓုနာ တေၐာံ ပါပမာစ္ဆာဒယိတုမ် ဥပါယော နာသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tESAM sannidhim Agatya yadyahaM nAkathayiSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tESAM pApamAcchAdayitum upAyO nAsti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તેષાં સન્નિધિમ્ આગત્ય યદ્યહં નાકથયિષ્યં તર્હિ તેષાં પાપં નાભવિષ્યત્ કિન્ત્વધુના તેષાં પાપમાચ્છાદયિતુમ્ ઉપાયો નાસ્તિ|

Ver Capítulo Copiar




योहन 15:22
17 Referencias Cruzadas  

तर्हि यदा प्रभुं नापेक्षिष्यते यस्मिन् क्षणे सोऽचेतनश्च स्थास्यति तस्मिन्नेव क्षणे तस्य प्रभुरागत्य तं पदभ्रष्टं कृत्वा विश्वासहीनैः सह तस्य अंशं निरूपयिष्यति।


यः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति।


यो जनो माम् ऋतीयते स मम पितरमपि ऋतीयते।


यादृशानि कर्म्माणि केनापि कदापि नाक्रियन्त तादृशानि कर्म्माणि यदि तेषां साक्षाद् अहं नाकरिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना ते दृष्ट्वापि मां मम पितरञ्चार्त्तीयन्त।


ते मयि न विश्वसन्ति तस्माद्धेतोः पापप्रबोधं जनयिष्यति।


तदा यीशुः प्रत्यवदद् ईश्वरेणादत्तं ममोपरि तव किमप्यधिपतित्वं न विद्यते, तथापि यो जनो मां तव हस्ते समार्पयत् तस्य महापातकं जातम्।


तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति।


तेषां पूर्व्वीयलोकानाम् अज्ञानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज्ञापयति,


फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।


हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।


अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते।


यूयं स्वाधीना इवाचरत तथापि दुष्टताया वेषस्वरूपां स्वाधीनतां धारयन्त इव नहि किन्त्वीश्वरस्य दासा इव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos