Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 14:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 तदा थोमा अवदत्, हे प्रभो भवान् कुत्र याति तद्वयं न जानीमः, तर्हि कथं पन्थानं ज्ञातुं शक्नुमः?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদা থোমা অৱদৎ, হে প্ৰভো ভৱান্ কুত্ৰ যাতি তদ্ৱযং ন জানীমঃ, তৰ্হি কথং পন্থানং জ্ঞাতুং শক্নুমঃ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদা থোমা অৱদৎ, হে প্রভো ভৱান্ কুত্র যাতি তদ্ৱযং ন জানীমঃ, তর্হি কথং পন্থানং জ্ঞাতুং শক্নুমঃ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါ ထောမာ အဝဒတ်, ဟေ ပြဘော ဘဝါန် ကုတြ ယာတိ တဒွယံ န ဇာနီမး, တရှိ ကထံ ပန္ထာနံ ဇ္ဉာတုံ ၑက္နုမး?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadA thOmA avadat, hE prabhO bhavAn kutra yAti tadvayaM na jAnImaH, tarhi kathaM panthAnaM jnjAtuM zaknumaH?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તદા થોમા અવદત્, હે પ્રભો ભવાન્ કુત્ર યાતિ તદ્વયં ન જાનીમઃ, તર્હિ કથં પન્થાનં જ્ઞાતું શક્નુમઃ?

Ver Capítulo Copiar




योहन 14:5
10 Referencias Cruzadas  

तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,


तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।


तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;


तदा थोमा यं दिदुमं वदन्ति स सङ्गिनः शिष्यान् अवदद् वयमपि गत्वा तेन सार्द्धं म्रियामहै।


अहं यत्स्थानं ब्रजामि तत्स्थानं यूयं जानीथ तस्य पन्थानमपि जानीथ।


अहं युष्मासु यथा प्रीये यूयमपि परस्परं तथा प्रीयध्वम् एषा ममाज्ञा।


साम्प्रतं स्वस्य प्रेरयितुः समीपं गच्छामि तथापि त्वं क्क गच्छसि कथामेतां युष्माकं कोपि मां न पृच्छति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos