Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 14:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অহং গৎৱা পুনৰপি যুষ্মাকং সমীপম্ আগমিষ্যামি মযোক্তং ৱাক্যমিদং যূযম্ অশ্ৰৌষ্ট; যদি ময্যপ্ৰেষ্যধ্ৱং তৰ্হ্যহং পিতুঃ সমীপং গচ্ছামি মমাস্যাং কথাযাং যূযম্ অহ্লাদিষ্যধ্ৱং যতো মম পিতা মত্তোপি মহান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অহং গৎৱা পুনরপি যুষ্মাকং সমীপম্ আগমিষ্যামি মযোক্তং ৱাক্যমিদং যূযম্ অশ্রৌষ্ট; যদি ময্যপ্রেষ্যধ্ৱং তর্হ্যহং পিতুঃ সমীপং গচ্ছামি মমাস্যাং কথাযাং যূযম্ অহ্লাদিষ্যধ্ৱং যতো মম পিতা মত্তোপি মহান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အဟံ ဂတွာ ပုနရပိ ယုၐ္မာကံ သမီပမ် အာဂမိၐျာမိ မယောက္တံ ဝါကျမိဒံ ယူယမ် အၑြော်ၐ္ဋ; ယဒိ မယျပြေၐျဓွံ တရှျဟံ ပိတုး သမီပံ ဂစ္ဆာမိ မမာသျာံ ကထာယာံ ယူယမ် အဟ္လာဒိၐျဓွံ ယတော မမ ပိတာ မတ္တောပိ မဟာန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmi mayOktaM vAkyamidaM yUyam azrauSTa; yadi mayyaprESyadhvaM tarhyahaM pituH samIpaM gacchAmi mamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yatO mama pitA mattOpi mahAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 અહં ગત્વા પુનરપિ યુષ્માકં સમીપમ્ આગમિષ્યામિ મયોક્તં વાક્યમિદં યૂયમ્ અશ્રૌષ્ટ; યદિ મય્યપ્રેષ્યધ્વં તર્હ્યહં પિતુઃ સમીપં ગચ્છામિ મમાસ્યાં કથાયાં યૂયમ્ અહ્લાદિષ્યધ્વં યતો મમ પિતા મત્તોપિ મહાન્|

Ver Capítulo Copiar




योहन 14:28
29 Referencias Cruzadas  

केनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।


किन्तु यदि करोमि तर्हि मयि युष्माभिः प्रत्यये न कृतेऽपि कार्य्ये प्रत्ययः क्रियतां, ततो मयि पितास्तीति पितर्य्यहम् अस्मीति च क्षात्वा विश्वसिष्यथ।


अहं युष्मानतियथार्थं वदामि, प्रभो र्दासो न महान् प्रेरकाच्च प्रेरितो न महान्।


अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि।


अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि।


तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।


तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।


यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।


ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।


ततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि।


एकैकस्य पुरुषस्योत्तमाङ्गस्वरूपः ख्रीष्टः, योषितश्चोत्तमाङ्गस्वरूपः पुमान्, ख्रीष्टस्य चोत्तमाङ्गस्वरूप ईश्वरः।


यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,


तेनोक्तम्, अहं कः क्षश्चार्थत आदिरन्तश्च। त्वं यद् द्रक्ष्यसि तद् ग्रन्थे लिखित्वाशियादेशस्थानां सप्त समितीनां समीपम् इफिषं स्मुर्णां थुयातीरां सार्द्दिं फिलादिल्फियां लायदीकेयाञ्च प्रेषय।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos