Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 14:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 इदानीं युष्माकं निकटे विद्यमानोहम् एताः सकलाः कथाः कथयामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 ইদানীং যুষ্মাকং নিকটে ৱিদ্যমানোহম্ এতাঃ সকলাঃ কথাঃ কথযামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 ইদানীং যুষ্মাকং নিকটে ৱিদ্যমানোহম্ এতাঃ সকলাঃ কথাঃ কথযামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဣဒါနီံ ယုၐ္မာကံ နိကဋေ ဝိဒျမာနောဟမ် ဧတား သကလား ကထား ကထယာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 idAnIM yuSmAkaM nikaTE vidyamAnOham EtAH sakalAH kathAH kathayAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 ઇદાનીં યુષ્માકં નિકટે વિદ્યમાનોહમ્ એતાઃ સકલાઃ કથાઃ કથયામિ|

Ver Capítulo Copiar




योहन 14:25
8 Referencias Cruzadas  

अहं स जन इत्यत्र यथा युष्माकं विश्वासो जायते तदर्थं एतादृशघटनात् पूर्व्वम् अहमिदानीं युष्मभ्यमकथयम्।


यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा।


किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।


तस्या घटनायाः समये यथा युष्माकं श्रद्धा जायते तदर्थम् अहं तस्या घटनायाः पूर्व्वम् इदानीं युष्मान् एतां वार्त्तां वदामि।


युष्मन्निमित्तं मम य आह्लादः स यथा चिरं तिष्ठति युष्माकम् आनन्दश्च यथा पूर्य्यते तदर्थं युष्मभ्यम् एताः कथा अत्रकथम्।


युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos