Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স দৰিদ্ৰলোকাৰ্থম্ অচিন্তযদ্ ইতি ন, কিন্তু স চৌৰ এৱং তন্নিকটে মুদ্ৰাসম্পুটকস্থিত্যা তন্মধ্যে যদতিষ্ঠৎ তদপাহৰৎ তস্মাৎ কাৰণাদ্ ইমাং কথামকথযৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স দরিদ্রলোকার্থম্ অচিন্তযদ্ ইতি ন, কিন্তু স চৌর এৱং তন্নিকটে মুদ্রাসম্পুটকস্থিত্যা তন্মধ্যে যদতিষ্ঠৎ তদপাহরৎ তস্মাৎ কারণাদ্ ইমাং কথামকথযৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သ ဒရိဒြလောကာရ္ထမ် အစိန္တယဒ် ဣတိ န, ကိန္တု သ စော်ရ ဧဝံ တန္နိကဋေ မုဒြာသမ္ပုဋကသ္ထိတျာ တန္မဓျေ ယဒတိၐ္ဌတ် တဒပါဟရတ် တသ္မာတ် ကာရဏာဒ် ဣမာံ ကထာမကထယတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 સ દરિદ્રલોકાર્થમ્ અચિન્તયદ્ ઇતિ ન, કિન્તુ સ ચૌર એવં તન્નિકટે મુદ્રાસમ્પુટકસ્થિત્યા તન્મધ્યે યદતિષ્ઠત્ તદપાહરત્ તસ્માત્ કારણાદ્ ઇમાં કથામકથયત્|

Ver Capítulo Copiar




योहन 12:6
19 Referencias Cruzadas  

अपरं तानुवाच, एषा लिपिरास्ते, "मम गृहं प्रार्थनागृहमिति विख्यास्यति", किन्तु यूयं तद् दस्यूनां गह्वरं कृतवन्तः।


प्रभृतयो या बह्व्यः स्त्रियः दुष्टभूतेभ्यो रोगेभ्यश्च मुक्ताः सत्यो निजविभूती र्व्ययित्वा तमसेवन्त, ताः सर्व्वास्तेन सार्द्धम् आसन्।


वैतनिकः पलायते यतः स वेतनार्थी मेषार्थं न चिन्तयति।


एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत?


किन्तु यिहूदाः समीपे मुद्रासम्पुटकस्थितेः केचिद् इत्थम् अबुध्यन्त पार्व्वणासादनार्थं किमपि द्रव्यं क्रेतुं वा दरिद्रेभ्यः किञ्चिद् वितरितुं कथितवान्।


लोभिनो मद्यपा निन्दका उपद्राविणो वा त ईश्वरस्य राज्यभागिनो न भविष्यन्ति।


केवलं दरिद्रा युवाभ्यां स्मरणीया इति। अतस्तदेव कर्त्तुम् अहं यते स्म।


यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत।


यतो युष्माकं सभायां स्वर्णाङ्गुरीयकयुक्ते भ्राजिष्णुपरिच्छदे पुरुषे प्रविष्टे मलिनवस्त्रे कस्मिंश्चिद् दरिद्रेऽपि प्रविष्टे


धनवन्त एव किं युष्मान् नोपद्रवन्ति बलाच्च विचारासनानां समीपं न नयन्ति?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos