Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:47 - सत्यवेदः। Sanskrit NT in Devanagari

47 मम कथां श्रुत्वा यदि कश्चिन् न विश्वसिति तर्हि तमहं दोषिणं न करोमि, यतो हेतो र्जगतो जनानां दोषान् निश्चितान् कर्त्तुं नागत्य तान् परिचातुम् आगतोस्मि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 মম কথাং শ্ৰুৎৱা যদি কশ্চিন্ ন ৱিশ্ৱসিতি তৰ্হি তমহং দোষিণং ন কৰোমি, যতো হেতো ৰ্জগতো জনানাং দোষান্ নিশ্চিতান্ কৰ্ত্তুং নাগত্য তান্ পৰিচাতুম্ আগতোস্মি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 মম কথাং শ্রুৎৱা যদি কশ্চিন্ ন ৱিশ্ৱসিতি তর্হি তমহং দোষিণং ন করোমি, যতো হেতো র্জগতো জনানাং দোষান্ নিশ্চিতান্ কর্ত্তুং নাগত্য তান্ পরিচাতুম্ আগতোস্মি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 မမ ကထာံ ၑြုတွာ ယဒိ ကၑ္စိန် န ဝိၑွသိတိ တရှိ တမဟံ ဒေါၐိဏံ န ကရောမိ, ယတော ဟေတော ရ္ဇဂတော ဇနာနာံ ဒေါၐာန် နိၑ္စိတာန် ကရ္တ္တုံ နာဂတျ တာန် ပရိစာတုမ် အာဂတောသ္မိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM dOSiNaM na karOmi, yatO hEtO rjagatO janAnAM dOSAn nizcitAn karttuM nAgatya tAn paricAtum AgatOsmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

47 મમ કથાં શ્રુત્વા યદિ કશ્ચિન્ ન વિશ્વસિતિ તર્હિ તમહં દોષિણં ન કરોમિ, યતો હેતો ર્જગતો જનાનાં દોષાન્ નિશ્ચિતાન્ કર્ત્તું નાગત્ય તાન્ પરિચાતુમ્ આગતોસ્મિ|

Ver Capítulo Copiar




योहन 12:47
13 Referencias Cruzadas  

तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,


यतो युष्मानहं तथ्यं ब्रवीमि, स्वर्गे तेषां दूता मम स्वर्गस्थस्य पितुरास्यं नित्यं पश्यन्ति। एवं ये ये हारितास्तान् रक्षितुं मनुजपुत्र आगच्छत्।


इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।


यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्।


मनुजसुतो मनुजानां प्राणान् नाशयितुं नागच्छत्, किन्तु रक्षितुम् आगच्छत्। पश्चाद् इतरग्रामं ते ययुः।


यः कश्चिन् मां न श्रद्धाय मम कथं न गृह्लाति, अन्यस्तं दोषिणं करिष्यति वस्तुतस्तु यां कथामहम् अचकथं सा कथा चरमेऽन्हि तं दोषिणं करिष्यति।


ईश्वरो जगतो लोकान् दण्डयितुं स्वपुत्रं न प्रेष्य तान् परित्रातुं प्रेषितवान्।


पुतुः समीपेऽहं युष्मान् अपवदिष्यामीति मा चिन्तयत यस्मिन् , यस्मिन् युष्माकं विश्वसः सएव मूसा युष्मान् अपवदति।


युष्मासु मया बहुवाक्यं वक्त्तव्यं विचारयितव्यञ्च किन्तु मत्प्रेरयिता सत्यवादी तस्य समीपे यदहं श्रुतवान् तदेव जगते कथयामि।


अस्माकं प्रभो र्दीर्घसहिष्णुताञ्च परित्राणजनिकां मन्यध्वं। अस्माकं प्रियभ्रात्रे पौलाय यत् ज्ञानम् अदायि तदनुसारेण सोऽपि पत्रे युष्मान् प्रति तदेवालिखत्।


पिता जगत्रातारं पुत्रं प्रेषितवान् एतद् वयं दृष्ट्वा प्रमाणयामः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos