Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:46 - सत्यवेदः। Sanskrit NT in Devanagari

46 यो जनो मां प्रत्येति स यथान्धकारे न तिष्ठति तदर्थम् अहं ज्योतिःस्वरूपो भूत्वा जगत्यस्मिन् अवतीर्णवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 যো জনো মাং প্ৰত্যেতি স যথান্ধকাৰে ন তিষ্ঠতি তদৰ্থম্ অহং জ্যোতিঃস্ৱৰূপো ভূৎৱা জগত্যস্মিন্ অৱতীৰ্ণৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 যো জনো মাং প্রত্যেতি স যথান্ধকারে ন তিষ্ঠতি তদর্থম্ অহং জ্যোতিঃস্ৱরূপো ভূৎৱা জগত্যস্মিন্ অৱতীর্ণৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 ယော ဇနော မာံ ပြတျေတိ သ ယထာန္ဓကာရေ န တိၐ္ဌတိ တဒရ္ထမ် အဟံ ဇျောတိးသွရူပေါ ဘူတွာ ဇဂတျသ္မိန် အဝတီရ္ဏဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

46 યો જનો માં પ્રત્યેતિ સ યથાન્ધકારે ન તિષ્ઠતિ તદર્થમ્ અહં જ્યોતિઃસ્વરૂપો ભૂત્વા જગત્યસ્મિન્ અવતીર્ણવાન્|

Ver Capítulo Copiar




योहन 12:46
19 Referencias Cruzadas  

यदेतद्वचनं यिशयियभविष्यद्वादिना प्रोक्तं, तत् तदा सफलम् अभूत्।


यं त्रायकं जनानान्तु सम्मुखे त्वमजीजनः। सएव विद्यतेऽस्माकं ध्रवं नयननगोचरे॥


जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः।


जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति।


ततो यीशुः पुनरपि लोकेभ्य इत्थं कथयितुम् आरभत जगतोहं ज्योतिःस्वरूपो यः कश्चिन् मत्पश्चाद गच्छति स तिमिरे न भ्रमित्वा जीवनरूपां दीप्तिं प्राप्स्यति।


पश्चाद् यीशुः कथितवान् नयनहीना नयनानि प्राप्नुवन्ति नयनवन्तश्चान्धा भवन्तीत्यभिप्रायेण जगदाहम् आगच्छम्।


अहं यावत्कालं जगति तिष्ठामि तावत्कालं जगतो ज्योतिःस्वरूपोस्मि।


यथा ते मयि विश्वस्य पवित्रीकृतानां मध्ये भागं प्राप्नुवन्ति तदभिप्रायेण तेषां ज्ञानचक्षूंषि प्रसन्नानि कर्त्तुं तथान्धकाराद् दीप्तिं प्रति शैतानाधिकाराच्च ईश्वरं प्रति मतीः परावर्त्तयितुं तेषां समीपं त्वां प्रेष्यामि।


एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos