Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 यः शिमोनः पुत्र र्इष्करियोतीयो यिहूदानामा यीशुं परकरेषु समर्पयिष्यति स शिष्यस्तदा कथितवान्,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যঃ শিমোনঃ পুত্ৰ ৰিষ্কৰিযোতীযো যিহূদানামা যীশুং পৰকৰেষু সমৰ্পযিষ্যতি স শিষ্যস্তদা কথিতৱান্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যঃ শিমোনঃ পুত্র রিষ্করিযোতীযো যিহূদানামা যীশুং পরকরেষু সমর্পযিষ্যতি স শিষ্যস্তদা কথিতৱান্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယး ၑိမောနး ပုတြ ရိၐ္ကရိယောတီယော ယိဟူဒါနာမာ ယီၑုံ ပရကရေၐု သမရ္ပယိၐျတိ သ ၑိၐျသ္တဒါ ကထိတဝါန်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yaH zimOnaH putra riSkariyOtIyO yihUdAnAmA yIzuM parakarESu samarpayiSyati sa ziSyastadA kathitavAn,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યઃ શિમોનઃ પુત્ર રિષ્કરિયોતીયો યિહૂદાનામા યીશું પરકરેષુ સમર્પયિષ્યતિ સ શિષ્યસ્તદા કથિતવાન્,

Ver Capítulo Copiar




योहन 12:4
10 Referencias Cruzadas  

किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।


ततो द्वादशशिष्याणाम् ईष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्,


च याकूबो भ्राता यिहूदाश्च तं यः परकरेषु समर्पयिष्यति स ईष्करीयोतीययिहूदाश्चैतान् द्वादश जनान् मनोनीतान् कृत्वा स जग्राह तथा प्रेरित इति तेषां नाम चकार।


एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत?


पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,


ततो यीशुः प्रत्यवदद् एकखण्डं पूपं मज्जयित्वा यस्मै दास्यामि सएव सः; पश्चात् पूपखण्डमेकं मज्जयित्वा शिमोनः पुत्राय ईष्करियोतीयाय यिहूदै दत्तवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos