Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 तच्श्रुत्वा समीपस्थलोकानां केचिद् अवदन् मेघोऽगर्जीत्, केचिद् अवदन् स्वर्गीयदूतोऽनेन सह कथामचकथत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তচ্শ্ৰুৎৱা সমীপস্থলোকানাং কেচিদ্ অৱদন্ মেঘোঽগৰ্জীৎ, কেচিদ্ অৱদন্ স্ৱৰ্গীযদূতোঽনেন সহ কথামচকথৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তচ্শ্রুৎৱা সমীপস্থলোকানাং কেচিদ্ অৱদন্ মেঘোঽগর্জীৎ, কেচিদ্ অৱদন্ স্ৱর্গীযদূতোঽনেন সহ কথামচকথৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တစ္ၑြုတွာ သမီပသ္ထလောကာနာံ ကေစိဒ် အဝဒန် မေဃော'ဂရ္ဇီတ်, ကေစိဒ် အဝဒန် သွရ္ဂီယဒူတော'နေန သဟ ကထာမစကထတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 taczrutvA samIpasthalOkAnAM kEcid avadan mEghO'garjIt, kEcid avadan svargIyadUtO'nEna saha kathAmacakathat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 તચ્શ્રુત્વા સમીપસ્થલોકાનાં કેચિદ્ અવદન્ મેઘોઽગર્જીત્, કેચિદ્ અવદન્ સ્વર્ગીયદૂતોઽનેન સહ કથામચકથત્|

Ver Capítulo Copiar




योहन 12:29
12 Referencias Cruzadas  

तस्य सङ्गिनो लोका अपि तं शब्दं श्रुतवन्तः किन्तु कमपि न दृष्ट्वा स्तब्धाः सन्तः स्थितवन्तः।


अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।


अनन्तरं बहुतोयानां रव इव गुरुतरस्तनितस्य च रव इव एको रवः स्वर्गात् मयाश्रावि। मया श्रुतः स रवो वीणावादकानां वीणावादनस्य सदृशः।


अनन्तरं मयि निरीक्षमाणे मेषशावकेन तासां सप्तमुद्राणाम् एका मुद्रा मुक्ता ततस्तेषां चतुर्णाम् एकस्य प्राणिन आगत्य पश्येतिवाचको मेघगर्जनतुल्यो रवो मया श्रुतः।


पश्चात् स दूतो धूपाधारं गृहीत्वा वेद्या वह्निना पूरयित्वा पृथिव्यां निक्षिप्तवान् तेन रवा मेघगर्ज्जनानि विद्युतो भूमिकम्पश्चाभवन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos