Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 यो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যো জনেा নিজপ্ৰাণান্ প্ৰিযান্ জানাতি স তান্ হাৰযিষ্যতি কিন্তু যেा জন ইহলোকে নিজপ্ৰাণান্ অপ্ৰিযান্ জানাতি সেाনন্তাযুঃ প্ৰাপ্তুং তান্ ৰক্ষিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যো জনেा নিজপ্রাণান্ প্রিযান্ জানাতি স তান্ হারযিষ্যতি কিন্তু যেा জন ইহলোকে নিজপ্রাণান্ অপ্রিযান্ জানাতি সেाনন্তাযুঃ প্রাপ্তুং তান্ রক্ষিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယော ဇနေा နိဇပြာဏာန် ပြိယာန် ဇာနာတိ သ တာန် ဟာရယိၐျတိ ကိန္တု ယေा ဇန ဣဟလောကေ နိဇပြာဏာန် အပြိယာန် ဇာနာတိ သေाနန္တာယုး ပြာပ္တုံ တာန် ရက္ၐိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yO janEा nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu yEा jana ihalOkE nijaprANAn apriyAn jAnAti sEाnantAyuH prAptuM tAn rakSiSyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 યો જનેा નિજપ્રાણાન્ પ્રિયાન્ જાનાતિ સ તાન્ હારયિષ્યતિ કિન્તુ યેा જન ઇહલોકે નિજપ્રાણાન્ અપ્રિયાન્ જાનાતિ સેाનન્તાયુઃ પ્રાપ્તું તાન્ રક્ષિષ્યતિ|

Ver Capítulo Copiar




योहन 12:25
13 Referencias Cruzadas  

यः स्वप्राणानवति, स तान् हारयिष्यते, यस्तु मत्कृते स्वप्राणान् हारयति, स तानवति।


यतो यः प्राणान् रक्षितुमिच्छति, स तान् हारयिष्यति, किन्तु यो मदर्थं निजप्राणान् हारयति, स तान् प्राप्स्यति।


अन्यच्च यः कश्चित् मम नामकारणात् गृहं वा भ्रातरं वा भगिनीं वा पितरं वा मातरं वा जायां वा बालकं वा भूमिं परित्यजति, स तेषां शतगुणं लप्स्यते, अनन्तायुमोऽधिकारित्वञ्च प्राप्स्यति।


यतो यः कश्चित् स्वप्राणं रक्षितुमिच्छति स तं हारयिष्यति, किन्तु यः कश्चिन् मदर्थं सुसंवादार्थञ्च प्राणं हारयति स तं रक्षिष्यति।


यः कश्चिन् मम समीपम् आगत्य स्वस्य माता पिता पत्नी सन्ताना भ्रातरो भगिम्यो निजप्राणाश्च, एतेभ्यः सर्व्वेभ्यो मय्यधिकं प्रेम न करोति, स मम शिष्यो भवितुं न शक्ष्यति।


यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।


तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये।


किन्तु स प्रत्यावादीत्, यूयं किं कुरुथ? किं क्रन्दनेन ममान्तःकरणं विदीर्णं करिष्यथ? प्रभो र्यीशो र्नाम्नो निमित्तं यिरूशालमि बद्धो भवितुं केवल तन्न प्राणान् दातुमपि ससज्जोस्मि।


योषितः पुनरुत्थानेन मृतान् आत्मजान् लेभिरेे, अपरे च श्रेष्ठोत्थानस्य प्राप्तेराशया रक्षाम् अगृहीत्वा ताडनेन मृतवन्तः।


मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos