Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 12:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 निस्तारोत्सवात् पूर्व्वं दिनषट्के स्थिते यीशु र्यं प्रमीतम् इलियासरं श्मशानाद् उदस्थापरत् तस्य निवासस्थानं बैथनियाग्रामम् आगच्छत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 নিস্তাৰোৎসৱাৎ পূৰ্ৱ্ৱং দিনষট্কে স্থিতে যীশু ৰ্যং প্ৰমীতম্ ইলিযাসৰং শ্মশানাদ্ উদস্থাপৰৎ তস্য নিৱাসস্থানং বৈথনিযাগ্ৰামম্ আগচ্ছৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 নিস্তারোৎসৱাৎ পূর্ৱ্ৱং দিনষট্কে স্থিতে যীশু র্যং প্রমীতম্ ইলিযাসরং শ্মশানাদ্ উদস্থাপরৎ তস্য নিৱাসস্থানং বৈথনিযাগ্রামম্ আগচ্ছৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 နိသ္တာရောတ္သဝါတ် ပူရွွံ ဒိနၐဋ္ကေ သ္ထိတေ ယီၑု ရျံ ပြမီတမ် ဣလိယာသရံ ၑ္မၑာနာဒ် ဥဒသ္ထာပရတ် တသျ နိဝါသသ္ထာနံ ဗဲထနိယာဂြာမမ် အာဂစ္ဆတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 nistArOtsavAt pUrvvaM dinaSaTkE sthitE yIzu ryaM pramItam iliyAsaraM zmazAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam Agacchat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 નિસ્તારોત્સવાત્ પૂર્વ્વં દિનષટ્કે સ્થિતે યીશુ ર્યં પ્રમીતમ્ ઇલિયાસરં શ્મશાનાદ્ ઉદસ્થાપરત્ તસ્ય નિવાસસ્થાનં બૈથનિયાગ્રામમ્ આગચ્છત્|

Ver Capítulo Copiar




योहन 12:1
13 Referencias Cruzadas  

ततस्तान् विहाय स नगराद् बैथनियाग्रामं गत्वा तत्र रजनीं यापयामास।


इत्थं यीशु र्यिरूशालमि मन्दिरं प्रविश्य चतुर्दिक्स्थानि सर्व्वाणि वस्तूनि दृष्टवान्; अथ सायंकाल उपस्थिते द्वादशशिष्यसहितो बैथनियं जगाम।


अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे


एतर्हि तत्फिरूशिनो गृहे यीशु र्भेक्तुम् उपावेक्षीत् तच्छ्रुत्वा तन्नगरवासिनी कापि दुष्टा नारी पाण्डरप्रस्तरस्य सम्पुटके सुगन्धितैलम् आनीय


अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।


इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ।


ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।


अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,


अनन्तरं यीशु र्यिरूशालम् नगरम् आगच्छतीति वार्त्तां श्रुत्वा परेऽहनि उत्सवागता बहवो लोकाः


भजनं कर्त्तुम् उत्सवागतानां लोकानां कतिपया जना अन्यदेशीया आसन् ,


ततः परं यीशुस्तत्रास्तीति वार्त्तां श्रुत्वा बहवो यिहूदीयास्तं श्मशानादुत्थापितम् इलियासरञ्च द्रष्टुं तत् स्थानम् आगच्छन।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos