Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 11:57 - सत्यवेदः। Sanskrit NT in Devanagari

57 स च कुत्रास्ति यद्येतत् कश्चिद् वेत्ति तर्हि दर्शयतु प्रधानयाजकाः फिरूशिनश्च तं धर्त्तुं पूर्व्वम् इमाम् आज्ञां प्राचारयन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

57 স চ কুত্ৰাস্তি যদ্যেতৎ কশ্চিদ্ ৱেত্তি তৰ্হি দৰ্শযতু প্ৰধানযাজকাঃ ফিৰূশিনশ্চ তং ধৰ্ত্তুং পূৰ্ৱ্ৱম্ ইমাম্ আজ্ঞাং প্ৰাচাৰযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

57 স চ কুত্রাস্তি যদ্যেতৎ কশ্চিদ্ ৱেত্তি তর্হি দর্শযতু প্রধানযাজকাঃ ফিরূশিনশ্চ তং ধর্ত্তুং পূর্ৱ্ৱম্ ইমাম্ আজ্ঞাং প্রাচারযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

57 သ စ ကုတြာသ္တိ ယဒျေတတ် ကၑ္စိဒ် ဝေတ္တိ တရှိ ဒရ္ၑယတု ပြဓာနယာဇကား ဖိရူၑိနၑ္စ တံ ဓရ္တ္တုံ ပူရွွမ် ဣမာမ် အာဇ္ဉာံ ပြာစာရယန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

57 sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

57 સ ચ કુત્રાસ્તિ યદ્યેતત્ કશ્ચિદ્ વેત્તિ તર્હિ દર્શયતુ પ્રધાનયાજકાઃ ફિરૂશિનશ્ચ તં ધર્ત્તું પૂર્વ્વમ્ ઇમામ્ આજ્ઞાં પ્રાચારયન્|

Ver Capítulo Copiar




योहन 11:57
7 Referencias Cruzadas  

तदा ते पुनरपि तं धर्त्तुम् अचेष्टन्त किन्तु स तेषां करेभ्यो निस्तीर्य्य


किन्तु केचिदन्ये फिरूशिनां समीपं गत्वा यीशोरेतस्य कर्म्मणो वार्त्ताम् अवदन्।


ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति।


तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्।


यिहूदीयानां भयात् तस्य पितरौ वाक्यमिदम् अवदतां यतः कोपि मनुष्यो यदि यीशुम् अभिषिक्तं वदति तर्हि स भजनगृहाद् दूरीकारिष्यते यिहूदीया इति मन्त्रणाम् अकुर्व्वन्


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos