Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 11:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु यूयं यथा प्रतीथ तदर्थमहं तत्र न स्थितवान् इत्यस्माद् युष्मन्निमित्तम् आह्लादितोहं, तथापि तस्य समीपे याम।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু যূযং যথা প্ৰতীথ তদৰ্থমহং তত্ৰ ন স্থিতৱান্ ইত্যস্মাদ্ যুষ্মন্নিমিত্তম্ আহ্লাদিতোহং, তথাপি তস্য সমীপে যাম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু যূযং যথা প্রতীথ তদর্থমহং তত্র ন স্থিতৱান্ ইত্যস্মাদ্ যুষ্মন্নিমিত্তম্ আহ্লাদিতোহং, তথাপি তস্য সমীপে যাম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ယူယံ ယထာ ပြတီထ တဒရ္ထမဟံ တတြ န သ္ထိတဝါန် ဣတျသ္မာဒ် ယုၐ္မန္နိမိတ္တမ် အာဟ္လာဒိတောဟံ, တထာပိ တသျ သမီပေ ယာမ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu yUyaM yathA pratItha tadarthamahaM tatra na sthitavAn ityasmAd yuSmannimittam AhlAditOhaM, tathApi tasya samIpE yAma|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કિન્તુ યૂયં યથા પ્રતીથ તદર્થમહં તત્ર ન સ્થિતવાન્ ઇત્યસ્માદ્ યુષ્મન્નિમિત્તમ્ આહ્લાદિતોહં, તથાપિ તસ્ય સમીપે યામ|

Ver Capítulo Copiar




योहन 11:15
16 Referencias Cruzadas  

तदा यीशुः स्पष्टं तान् व्याहरत्, इलियासर् अम्रियत;


तदा थोमा यं दिदुमं वदन्ति स सङ्गिनः शिष्यान् अवदद् वयमपि गत्वा तेन सार्द्धं म्रियामहै।


तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता।


तदा यीशुः प्रत्यवादीत्, मदर्थं शब्दोयं नाभूत् युष्मदर्थमेवाभूत्।


तेषां हितार्थं यथाहं स्वं पवित्रीकरोमि तथा सत्यकथया तेपि पवित्रीभवन्तु।


इत्थं यीशुर्गालीलप्रदेशे आश्चर्य्यकार्म्म प्रारम्भ निजमहिमानं प्राकाशयत् ततः शिष्यास्तस्मिन् व्यश्वसन्।


अतएव युष्माकं हिताय सर्व्वमेव भवति तस्माद् बहूनां प्रचुरानुुग्रहप्राप्ते र्बहुलोकानां धन्यवादेनेश्वरस्य महिमा सम्यक् प्रकाशिष्यते।


ख्रीष्टेन यीशुना यद् अनन्तगौरवसहितं परित्राणं जायते तदभिरुचितै र्लोकैरपि यत् लभ्येत तदर्थमहं तेषां निमित्तं सर्व्वाण्येतानि सहे।


ईश्वरपुत्रस्य नाम्नि युष्मान् प्रत्येतानि मया लिखितानि तस्याभिप्रायो ऽयं यद् यूयम् अनन्तजीवनप्राप्ता इति जानीयात तस्येश्वरपुत्रस्य नाम्नि विश्वसेत च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos