Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 11:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং মৰিযম্ তস্যা ভগিনী মৰ্থা চ যস্মিন্ ৱৈথনীযাগ্ৰামে ৱসতস্তস্মিন্ গ্ৰামে ইলিযাসৰ্ নামা পীডিত এক আসীৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং মরিযম্ তস্যা ভগিনী মর্থা চ যস্মিন্ ৱৈথনীযাগ্রামে ৱসতস্তস্মিন্ গ্রামে ইলিযাসর্ নামা পীডিত এক আসীৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ မရိယမ် တသျာ ဘဂိနီ မရ္ထာ စ ယသ္မိန် ဝဲထနီယာဂြာမေ ဝသတသ္တသ္မိန် ဂြာမေ ဣလိယာသရ် နာမာ ပီဍိတ ဧက အာသီတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM mariyam tasyA bhaginI marthA ca yasmin vaithanIyAgrAmE vasatastasmin grAmE iliyAsar nAmA pIPita Eka AsIt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં મરિયમ્ તસ્યા ભગિની મર્થા ચ યસ્મિન્ વૈથનીયાગ્રામે વસતસ્તસ્મિન્ ગ્રામે ઇલિયાસર્ નામા પીડિત એક આસીત્|

Ver Capítulo Copiar




योहन 11:1
15 Referencias Cruzadas  

ततस्तान् विहाय स नगराद् बैथनियाग्रामं गत्वा तत्र रजनीं यापयामास।


अनन्तरं तेषु यिरूशालमः समीपस्थयो र्बैत्फगीबैथनीयपुरयोरन्तिकस्थं जैतुननामाद्रिमागतेषु यीशुः प्रेषणकाले द्वौ शिष्याविदं वाक्यं जगाद,


इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।


वैथनीया यिरूशालमः समीपस्था क्रोशैकमात्रान्तरिता;


तस्माद् बहवो यिहूदीया मर्थां मरियमञ्च भ्यातृशोकापन्नां सान्त्वयितुं तयोः समीपम् आगच्छन्।


अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।


स इलियासरं श्मशानाद् आगन्तुम् आह्वतवान् श्मशानाञ्च उदस्थापयद् ये ये लोकास्तत्कर्म्य साक्षाद् अपश्यन् ते प्रमाणं दातुम् आरभन्त।


ततः परं यीशुस्तत्रास्तीति वार्त्तां श्रुत्वा बहवो यिहूदीयास्तं श्मशानादुत्थापितम् इलियासरञ्च द्रष्टुं तत् स्थानम् आगच्छन।


तस्मिन् समये रुग्ना सती प्राणान् अत्यजत्, ततो लोकास्तां प्रक्षाल्योपरिस्थप्रकोष्ठे शाययित्वास्थापयन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos