Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 10:40 - सत्यवेदः। Sanskrit NT in Devanagari

40 पुन र्यर्द्दन् अद्यास्तटे यत्र पुर्व्वं योहन् अमज्जयत् तत्रागत्य न्यवसत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 পুন ৰ্যৰ্দ্দন্ অদ্যাস্তটে যত্ৰ পুৰ্ৱ্ৱং যোহন্ অমজ্জযৎ তত্ৰাগত্য ন্যৱসৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 পুন র্যর্দ্দন্ অদ্যাস্তটে যত্র পুর্ৱ্ৱং যোহন্ অমজ্জযৎ তত্রাগত্য ন্যৱসৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ပုန ရျရ္ဒ္ဒန် အဒျာသ္တဋေ ယတြ ပုရွွံ ယောဟန် အမဇ္ဇယတ် တတြာဂတျ နျဝသတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 puna ryarddan adyAstaTE yatra purvvaM yOhan amajjayat tatrAgatya nyavasat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 પુન ર્યર્દ્દન્ અદ્યાસ્તટે યત્ર પુર્વ્વં યોહન્ અમજ્જયત્ તત્રાગત્ય ન્યવસત્|

Ver Capítulo Copiar




योहन 10:40
5 Referencias Cruzadas  

यर्द्दननद्याः पारस्थबैथबारायां यस्मिन्स्थाने योहनमज्जयत् तस्मिन स्थाने सर्व्वमेतद् अघटत।


अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।


ततः परम् स शिष्यानकथयद् वयं पुन र्यिहूदीयप्रदेशं यामः।


हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।


ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos