Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 10:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 এতস্মিন্ সমযে যিহূদীযাস্তং ৱেষ্টযিৎৱা ৱ্যাহৰন্ কতি কালান্ অস্মাকং ৱিচিকিৎসাং স্থাপযিষ্যামি? যদ্যভিষিক্তো ভৱতি তৰ্হি তৎ স্পষ্টং ৱদ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 এতস্মিন্ সমযে যিহূদীযাস্তং ৱেষ্টযিৎৱা ৱ্যাহরন্ কতি কালান্ অস্মাকং ৱিচিকিৎসাং স্থাপযিষ্যামি? যদ্যভিষিক্তো ভৱতি তর্হি তৎ স্পষ্টং ৱদ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဧတသ္မိန် သမယေ ယိဟူဒီယာသ္တံ ဝေၐ္ဋယိတွာ ဝျာဟရန် ကတိ ကာလာန် အသ္မာကံ ဝိစိကိတ္သာံ သ္ထာပယိၐျာမိ? ယဒျဘိၐိက္တော ဘဝတိ တရှိ တတ် သ္ပၐ္ဋံ ဝဒ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 એતસ્મિન્ સમયે યિહૂદીયાસ્તં વેષ્ટયિત્વા વ્યાહરન્ કતિ કાલાન્ અસ્માકં વિચિકિત્સાં સ્થાપયિષ્યામિ? યદ્યભિષિક્તો ભવતિ તર્હિ તત્ સ્પષ્ટં વદ|

Ver Capítulo Copiar




योहन 10:24
13 Referencias Cruzadas  

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।


तस्मात् पितरस्तस्य हस्तौ धृत्वा तं तर्ज्जितवान्।


अपरञ्च लोका अपेक्षया स्थित्वा सर्व्वेपीति मनोभि र्वितर्कयाञ्चक्रुः, योहनयम् अभिषिक्तस्त्राता न वेति?


त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,


ततो यिहूदीयाः पुनरपि तं हन्तुं पाषाणान् उदतोलयन्।


यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः।


उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।


तदा ते ऽपृच्छन् कस्त्वं? ततो यीशुः कथितवान् युष्माकं सन्निधौ यस्य प्रस्तावम् आ प्रथमात् करोमि सएव पुरुषोहं।


तर्हि त्वं किम् अस्माकं पूर्व्वपुरुषाद् इब्राहीमोपि महान्? यस्मात् सोपि मृतः भविष्यद्वादिनोपि मृताः त्वं स्वं कं पुमांसं मनुषे?


यिहूदीयानां भयात् तस्य पितरौ वाक्यमिदम् अवदतां यतः कोपि मनुष्यो यदि यीशुम् अभिषिक्तं वदति तर्हि स भजनगृहाद् दूरीकारिष्यते यिहूदीया इति मन्त्रणाम् अकुर्व्वन्


ईदृशीं प्रत्याशां लब्ध्वा वयं महतीं प्रगल्भतां प्रकाशयामः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos