Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 10:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 किन्तु यो जनो मेषपालको न, अर्थाद् यस्य मेषा निजा न भवन्ति, य एतादृशो वैतनिकः स वृकम् आगच्छन्तं दृष्ट्वा मेजव्रजं विहाय पलायते, तस्माद् वृकस्तं व्रजं धृत्वा विकिरति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্তু যো জনো মেষপালকো ন, অৰ্থাদ্ যস্য মেষা নিজা ন ভৱন্তি, য এতাদৃশো ৱৈতনিকঃ স ৱৃকম্ আগচ্ছন্তং দৃষ্ট্ৱা মেজৱ্ৰজং ৱিহায পলাযতে, তস্মাদ্ ৱৃকস্তং ৱ্ৰজং ধৃৎৱা ৱিকিৰতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্তু যো জনো মেষপালকো ন, অর্থাদ্ যস্য মেষা নিজা ন ভৱন্তি, য এতাদৃশো ৱৈতনিকঃ স ৱৃকম্ আগচ্ছন্তং দৃষ্ট্ৱা মেজৱ্রজং ৱিহায পলাযতে, তস্মাদ্ ৱৃকস্তং ৱ্রজং ধৃৎৱা ৱিকিরতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တု ယော ဇနော မေၐပါလကော န, အရ္ထာဒ် ယသျ မေၐာ နိဇာ န ဘဝန္တိ, ယ ဧတာဒၖၑော ဝဲတနိကး သ ဝၖကမ် အာဂစ္ဆန္တံ ဒၖၐ္ဋွာ မေဇဝြဇံ ဝိဟာယ ပလာယတေ, တသ္မာဒ် ဝၖကသ္တံ ဝြဇံ ဓၖတွာ ဝိကိရတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintu yO janO mESapAlakO na, arthAd yasya mESA nijA na bhavanti, ya EtAdRzO vaitanikaH sa vRkam AgacchantaM dRSTvA mEjavrajaM vihAya palAyatE, tasmAd vRkastaM vrajaM dhRtvA vikirati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 કિન્તુ યો જનો મેષપાલકો ન, અર્થાદ્ યસ્ય મેષા નિજા ન ભવન્તિ, ય એતાદૃશો વૈતનિકઃ સ વૃકમ્ આગચ્છન્તં દૃષ્ટ્વા મેજવ્રજં વિહાય પલાયતે, તસ્માદ્ વૃકસ્તં વ્રજં ધૃત્વા વિકિરતિ|

Ver Capítulo Copiar




योहन 10:12
15 Referencias Cruzadas  

पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।


अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।


वैतनिकः पलायते यतः स वेतनार्थी मेषार्थं न चिन्तयति।


यो द्वारेण प्रविशति स एव मेषपालकः।


दौवारिकस्तस्मै द्वारं मोचयति मेषगणश्च तस्य वाक्यं शृणोति स निजान् मेषान् स्वस्वनाम्नाहूय बहिः कृत्वा नयति।


यतो मया गमने कृतएव दुर्जया वृका युष्माकं मध्यं प्रविश्य व्रजं प्रति निर्दयताम् आचरिष्यन्ति,


न मद्यपेन न प्रहारकेण किन्तु मृदुभावेन निर्व्विवादेन निर्लोभेन


तद्वत् परिचारकैरपि विनीतै र्द्विविधवाक्यरहितै र्बहुमद्यपाने ऽनासक्तै र्निर्लोभैश्च भवितव्यं,


यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्।


यतो हेतोरद्यक्षेणेश्वरस्य गृहाद्यक्षेणेवानिन्दनीयेन भवितव्यं। तेन स्वेच्छाचारिणा क्रोधिना पानासक्तेन प्रहारकेण लोभिना वा न भवितव्यं


युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा।


अपरञ्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज्ञा न विलम्बते तेषां विनाशश्च न निद्राति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos