Biblia Todo Logo
La Biblia Online

- Anuncios -




योहन 1:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততো যোহনপি প্ৰচাৰ্য্য সাক্ষ্যমিদং দত্তৱান্ যো মম পশ্চাদ্ আগমিষ্যতি স মত্তো গুৰুতৰঃ; যতো মৎপূৰ্ৱ্ৱং স ৱিদ্যমান আসীৎ; যদৰ্থম্ অহং সাক্ষ্যমিদম্ অদাং স এষঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততো যোহনপি প্রচার্য্য সাক্ষ্যমিদং দত্তৱান্ যো মম পশ্চাদ্ আগমিষ্যতি স মত্তো গুরুতরঃ; যতো মৎপূর্ৱ্ৱং স ৱিদ্যমান আসীৎ; যদর্থম্ অহং সাক্ষ্যমিদম্ অদাং স এষঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတော ယောဟနပိ ပြစာရျျ သာက္ၐျမိဒံ ဒတ္တဝါန် ယော မမ ပၑ္စာဒ် အာဂမိၐျတိ သ မတ္တော ဂုရုတရး; ယတော မတ္ပူရွွံ သ ဝိဒျမာန အာသီတ်; ယဒရ္ထမ် အဟံ သာက္ၐျမိဒမ် အဒါံ သ ဧၐး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તતો યોહનપિ પ્રચાર્ય્ય સાક્ષ્યમિદં દત્તવાન્ યો મમ પશ્ચાદ્ આગમિષ્યતિ સ મત્તો ગુરુતરઃ; યતો મત્પૂર્વ્વં સ વિદ્યમાન આસીત્; યદર્થમ્ અહં સાક્ષ્યમિદમ્ અદાં સ એષઃ|

Ver Capítulo Copiar




योहन 1:15
21 Referencias Cruzadas  

अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।


स प्रचारयन् कथयाञ्चक्रे, अहं नम्रीभूय यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि, तादृशो मत्तो गुरुतर एकः पुरुषो मत्पश्चादागच्छति।


तदा योहन् सर्व्वान् व्याजहार, जलेऽहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।


स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।


अतएव हे पित र्जगत्यविद्यमाने त्वया सह तिष्ठतो मम यो महिमासीत् सम्प्रति तव समीपे मां तं महिमानं प्रापय।


यीशुः प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि इब्राहीमो जन्मनः पूर्व्वकालमारभ्याहं विद्ये।


स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।


यीशुः ख्रीष्टः श्वोऽद्य सदा च स एवास्ते।


तेनोक्तम्, अहं कः क्षश्चार्थत आदिरन्तश्च। त्वं यद् द्रक्ष्यसि तद् ग्रन्थे लिखित्वाशियादेशस्थानां सप्त समितीनां समीपम् इफिषं स्मुर्णां थुयातीरां सार्द्दिं फिलादिल्फियां लायदीकेयाञ्च प्रेषय।


अपरं स्मुर्णास्थसमिते र्दूतं प्रतीदं लिख; य आदिरन्तश्च यो मृतवान् पुनर्जीवितवांश्च तेनेदम् उच्यते,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos