Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 5:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যুষ্মাকং কশ্চিৎ পীডিতো ঽস্তি? স সমিতেঃ প্ৰাচীনান্ আহ্ৱাতু তে চ পভো ৰ্নাম্না তং তৈলেনাভিষিচ্য তস্য কৃতে প্ৰাৰ্থনাং কুৰ্ৱ্ৱন্তু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যুষ্মাকং কশ্চিৎ পীডিতো ঽস্তি? স সমিতেঃ প্রাচীনান্ আহ্ৱাতু তে চ পভো র্নাম্না তং তৈলেনাভিষিচ্য তস্য কৃতে প্রার্থনাং কুর্ৱ্ৱন্তু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယုၐ္မာကံ ကၑ္စိတ် ပီဍိတော 'သ္တိ? သ သမိတေး ပြာစီနာန် အာဟွာတု တေ စ ပဘော ရ္နာမ္နာ တံ တဲလေနာဘိၐိစျ တသျ ကၖတေ ပြာရ္ထနာံ ကုရွွန္တု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yuSmAkaM kazcit pIPitO 'sti? sa samitEH prAcInAn AhvAtu tE ca pabhO rnAmnA taM tailEnAbhiSicya tasya kRtE prArthanAM kurvvantu|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યુષ્માકં કશ્ચિત્ પીડિતો ઽસ્તિ? સ સમિતેઃ પ્રાચીનાન્ આહ્વાતુ તે ચ પભો ર્નામ્ના તં તૈલેનાભિષિચ્ય તસ્ય કૃતે પ્રાર્થનાં કુર્વ્વન્તુ|

Ver Capítulo Copiar




याकूब 5:14
11 Referencias Cruzadas  

अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च।


एवमनेकान् भूतांश्च त्याजितवन्तस्तथा तैलेन मर्द्दयित्वा बहून् जनानरोगानकार्षुः।


बर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः।


मण्डलीनां प्राचीनवर्गान् नियुज्य प्रार्थनोपवासौ कृत्वा यत्प्रभौ ते व्यश्वसन् तस्य हस्ते तान् समर्प्य


यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।


तदा तस्य पुब्लियस्य पिता ज्वरातिसारेण पीड्यमानः सन् शय्यायाम् आसीत्; ततः पौलस्तस्य समीपं गत्वा प्रार्थनां कृत्वा तस्य गात्रे हस्तं समर्प्य तं स्वस्थं कृतवान्।


किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।


त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos