Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 4:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 यूयं प्रार्थयध्वे किन्तु न लभध्वे यतो हेतोः स्वसुखभोगेषु व्ययार्थं कु प्रार्थयध्वे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যূযং প্ৰাৰ্থযধ্ৱে কিন্তু ন লভধ্ৱে যতো হেতোঃ স্ৱসুখভোগেষু ৱ্যযাৰ্থং কু প্ৰাৰ্থযধ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যূযং প্রার্থযধ্ৱে কিন্তু ন লভধ্ৱে যতো হেতোঃ স্ৱসুখভোগেষু ৱ্যযার্থং কু প্রার্থযধ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယူယံ ပြာရ္ထယဓွေ ကိန္တု န လဘဓွေ ယတော ဟေတေား သွသုခဘောဂေၐု ဝျယာရ္ထံ ကု ပြာရ္ထယဓွေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yUyaM prArthayadhvE kintu na labhadhvE yatO hEtOH svasukhabhOgESu vyayArthaM ku prArthayadhvE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યૂયં પ્રાર્થયધ્વે કિન્તુ ન લભધ્વે યતો હેતોઃ સ્વસુખભોગેષુ વ્યયાર્થં કુ પ્રાર્થયધ્વે|

Ver Capítulo Copiar




याकूब 4:3
25 Referencias Cruzadas  

यीशुः प्रत्युवाच, युवाभ्यां यद् याच्यते, तन्न बुध्यते, अहं येन कंसेन पास्यामि युवाभ्यां किं तेन पातुं शक्यते? अहञ्च येन मज्जेनेन मज्जिष्ये, युवाभ्यां किं तेन मज्जयितुं शक्यते? ते जगदुः शक्यते।


किन्तु यीशुः प्रत्युवाच युवामज्ञात्वेदं प्रार्थयेथे, येन कंसेनाहं पास्यामि तेन युवाभ्यां किं पातुं शक्ष्यते? यस्मिन् मज्जनेनाहं मज्जिष्ये तन्मज्जने मज्जयितुं किं युवाभ्यां शक्ष्यते? तौ प्रत्यूचतुः शक्ष्यते।


यो याचते स प्राप्नोति, यो मृगयते स एवोद्देशं प्राप्नोति, यो द्वारम् आहन्ति तदर्थं द्वारं मोच्यते।


कतिपयात् कालात् परं स कनिष्ठपुत्रः समस्तं धनं संगृह्य दूरदेशं गत्वा दुष्टाचरणेन सर्व्वां सम्पत्तिं नाशयामास।


किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।


युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?


यच्च प्रार्थयामहे तत् तस्मात् प्राप्नुमः, यतो वयं तस्याज्ञाः पालयामस्तस्य साक्षात् तुष्टिजनकम् आचारं कुर्म्मश्च।


तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos