Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 3:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 यतो हेतोरीर्ष्या विवादेच्छा च यत्र वेद्येते तत्रैव कलहः सर्व्वं दुष्कृतञ्च विद्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যতো হেতোৰীৰ্ষ্যা ৱিৱাদেচ্ছা চ যত্ৰ ৱেদ্যেতে তত্ৰৈৱ কলহঃ সৰ্ৱ্ৱং দুষ্কৃতঞ্চ ৱিদ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যতো হেতোরীর্ষ্যা ৱিৱাদেচ্ছা চ যত্র ৱেদ্যেতে তত্রৈৱ কলহঃ সর্ৱ্ৱং দুষ্কৃতঞ্চ ৱিদ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယတော ဟေတောရီရ္ၐျာ ဝိဝါဒေစ္ဆာ စ ယတြ ဝေဒျေတေ တတြဲဝ ကလဟး သရွွံ ဒုၐ္ကၖတဉ္စ ဝိဒျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yatO hEtOrIrSyA vivAdEcchA ca yatra vEdyEtE tatraiva kalahaH sarvvaM duSkRtanjca vidyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 યતો હેતોરીર્ષ્યા વિવાદેચ્છા ચ યત્ર વેદ્યેતે તત્રૈવ કલહઃ સર્વ્વં દુષ્કૃતઞ્ચ વિદ્યતે|

Ver Capítulo Copiar




याकूब 3:16
11 Referencias Cruzadas  

तथा कस्यापि परिवारो यदि परस्परं विरोधी भवति तर्हि सोपि परिवारः स्थिरं स्थातुं न शक्नोति।


ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।


अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।


यत ईश्वरः कुशासनजनको नहि सुशासनजनक एवेति पवित्रलोकानां सर्व्वसमितिषु प्रकाशते।


युष्मन्मध्ये मात्सर्य्यविवादभेदा भवन्ति ततः किं शारीरिकाचारिणो नाध्वे मानुषिकमार्गेण च न चरथ?


अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति;


इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं


किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।


पापात्मतो जातो यः काबिल् स्वभ्रातरं हतवान् तत्सदृशैरस्माभि र्न भवितव्यं। स कस्मात् कारणात् तं हतवान्? तस्य कर्म्माणि दुष्टानि तद्भ्रातुश्च कर्म्माणि धर्म्माण्यासन् इति कारणात्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos