Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 2:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 अस्माकं पूर्व्वपुरुषो य इब्राहीम् स्वपुत्रम् इस्हाकं यज्ञवेद्याम् उत्सृष्टवान् स किं कर्म्मभ्यो न सपुण्यीकृतः?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অস্মাকং পূৰ্ৱ্ৱপুৰুষো য ইব্ৰাহীম্ স্ৱপুত্ৰম্ ইস্হাকং যজ্ঞৱেদ্যাম্ উৎসৃষ্টৱান্ স কিং কৰ্ম্মভ্যো ন সপুণ্যীকৃতঃ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অস্মাকং পূর্ৱ্ৱপুরুষো য ইব্রাহীম্ স্ৱপুত্রম্ ইস্হাকং যজ্ঞৱেদ্যাম্ উৎসৃষ্টৱান্ স কিং কর্ম্মভ্যো ন সপুণ্যীকৃতঃ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အသ္မာကံ ပူရွွပုရုၐော ယ ဣဗြာဟီမ် သွပုတြမ် ဣသှာကံ ယဇ္ဉဝေဒျာမ် ဥတ္သၖၐ္ဋဝါန် သ ကိံ ကရ္မ္မဘျော န သပုဏျီကၖတး?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 asmAkaM pUrvvapuruSO ya ibrAhIm svaputram ishAkaM yajnjavEdyAm utsRSTavAn sa kiM karmmabhyO na sapuNyIkRtaH?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 અસ્માકં પૂર્વ્વપુરુષો ય ઇબ્રાહીમ્ સ્વપુત્રમ્ ઇસ્હાકં યજ્ઞવેદ્યામ્ ઉત્સૃષ્ટવાન્ સ કિં કર્મ્મભ્યો ન સપુણ્યીકૃતઃ?

Ver Capítulo Copiar




याकूब 2:21
21 Referencias Cruzadas  

यतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे।


किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।


सृष्टेः प्रथमतः स्वीयैः पवित्रै र्भाविवादिभिः।


हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि।


तदा स निवेदयामास, हे पितर् इब्राहीम् न तथा, किन्तु यदि मृतलोकानां कश्चित् तेषां समीपं याति तर्हि ते मनांसि व्याघोटयिष्यन्ति।


तदा ते प्रत्यवोचन् इब्राहीम् अस्माकं पिता ततो यीशुरकथयद् यदि यूयम् इब्राहीमः सन्ताना अभविष्यत तर्हि इब्राहीम आचारणवद् आचरिष्यत।


तर्हि त्वं किम् अस्माकं पूर्व्वपुरुषाद् इब्राहीमोपि महान्? यस्मात् सोपि मृतः भविष्यद्वादिनोपि मृताः त्वं स्वं कं पुमांसं मनुषे?


ततः स प्रत्यवदत्, हे पितरो हे भ्रातरः सर्व्वे लाका मनांसि निधद्ध्वं।अस्माकं पूर्व्वपुरुष इब्राहीम् हारण्नगरे वासकरणात् पूर्व्वं यदा अराम्-नहरयिमदेशे आसीत् तदा तेजोमय ईश्वरो दर्शनं दत्वा


अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।


अस्माकं पूर्व्वपुरुष इब्राहीम् कायिकक्रियया किं लब्धवान् एतदधि किं वदिष्यामः?


ये च लोकाः केवलं छिन्नत्वचो न सन्तो ऽस्मत्पूर्व्वपुरुष इब्राहीम् अछिन्नत्वक् सन् येन विश्वासमार्गेण गतवान् तेनैव तस्य पादचिह्नेन गच्छन्ति तेषां त्वक्छेदिनामप्यादिपुरुषो भवेत् तदर्थम् अत्वक्छेदिनो मानवस्य विश्वासात् पुण्यम् उत्पद्यत इति प्रमाणस्वरूपं त्वक्छेदचिह्नं स प्राप्नोत्।


अतएव सा प्रतिज्ञा यद् अनुग्रहस्य फलं भवेत् तदर्थं विश्वासमूलिका यतस्तथात्वे तद्वंशसमुदायं प्रति अर्थतो ये व्यवस्थया तद्वंशसम्भवाः केवलं तान् प्रति नहि किन्तु य इब्राहीमीयविश्वासेन तत्सम्भवास्तानपि प्रति सा प्रतिज्ञा स्थास्नुर्भवति।


अपरम् इब्राहीमः परीक्षायां जातायां स विश्वासेनेस्हाकम् उत्ससर्ज,


किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि।


पश्यत मानवः कर्म्मभ्यः सपुण्यीक्रियते न चैकाकिना प्रत्ययेन।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos