Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 2:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিঞ্চ কশ্চিদ্ ইদং ৱদিষ্যতি তৱ প্ৰত্যযো ৱিদ্যতে মম চ কৰ্ম্মাণি ৱিদ্যন্তে, ৎৱং কৰ্ম্মহীনং স্ৱপ্ৰত্যযং মাং দৰ্শয তৰ্হ্যহমপি মৎকৰ্ম্মভ্যঃ স্ৱপ্ৰত্যযং ৎৱাং দৰ্শযিষ্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিঞ্চ কশ্চিদ্ ইদং ৱদিষ্যতি তৱ প্রত্যযো ৱিদ্যতে মম চ কর্ম্মাণি ৱিদ্যন্তে, ৎৱং কর্ম্মহীনং স্ৱপ্রত্যযং মাং দর্শয তর্হ্যহমপি মৎকর্ম্মভ্যঃ স্ৱপ্রত্যযং ৎৱাং দর্শযিষ্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိဉ္စ ကၑ္စိဒ် ဣဒံ ဝဒိၐျတိ တဝ ပြတျယော ဝိဒျတေ မမ စ ကရ္မ္မာဏိ ဝိဒျန္တေ, တွံ ကရ္မ္မဟီနံ သွပြတျယံ မာံ ဒရ္ၑယ တရှျဟမပိ မတ္ကရ္မ္မဘျး သွပြတျယံ တွာံ ဒရ္ၑယိၐျာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama ca karmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કિઞ્ચ કશ્ચિદ્ ઇદં વદિષ્યતિ તવ પ્રત્યયો વિદ્યતે મમ ચ કર્મ્માણિ વિદ્યન્તે, ત્વં કર્મ્મહીનં સ્વપ્રત્યયં માં દર્શય તર્હ્યહમપિ મત્કર્મ્મભ્યઃ સ્વપ્રત્યયં ત્વાં દર્શયિષ્યામિ|

Ver Capítulo Copiar




याकूब 2:18
20 Referencias Cruzadas  

किन्तु यः कश्चित् संशय्य भुङ्क्तेऽर्थात् न प्रतीत्य भुङ्क्ते, स एवावश्यं दण्डार्हो भविष्यति, यतो यत् प्रत्ययजं नहि तदेव पापमयं भवति।


अतएव व्यवस्थानुरूपाः क्रिया विना केवलेन विश्वासेन मानवः सपुण्यीकृतो भवितुं शक्नोतीत्यस्य राद्धान्तं दर्शयामः।


अपरं यं क्रियाहीनम् ईश्वरः सपुण्यीकरोति तस्य धन्यवादं दायूद् वर्णयामास, यथा,


ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति।


यदि वदसि तर्हि स दोषं कुतो गृह्लाति? तदीयेच्छायाः प्रतिबन्धकत्वं कर्त्तं कस्य सामर्थ्यं विद्यते?


अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।


केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।


अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।


ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।


उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।


त्वञ्च सर्व्वविषये स्वं सत्कर्म्मणां दृष्टान्तं दर्शय शिक्षायाञ्चाविकृतत्वं धीरतां यथार्थं


विश्वासाद् राहब्नामिका वेश्यापि प्रीत्या चारान् अनुगृह्याविश्वासिभिः सार्द्धं न विननाश।


विश्वासात् ते राज्यानि वशीकृतवन्तो धर्म्मकर्म्माणि साधितवन्तः प्रतिज्ञानां फलं लब्धवन्तः सिंहानां मुखानि रुद्धवन्तो


किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।


हे मम भ्रातरः, मम प्रत्ययोऽस्तीति यः कथयति तस्य कर्म्माणि यदि न विद्यन्त तर्हि तेन किं फलं? तेन प्रत्ययेन किं तस्य परित्राणं भवितुं शक्नोति?


युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos