Biblia Todo Logo
La Biblia Online

- Anuncios -




याकूब 2:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 तद्वत् प्रत्ययो यदि कर्म्मभि र्युक्तो न भवेत् तर्ह्येकाकित्वात् मृत एवास्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদ্ৱৎ প্ৰত্যযো যদি কৰ্ম্মভি ৰ্যুক্তো ন ভৱেৎ তৰ্হ্যেকাকিৎৱাৎ মৃত এৱাস্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদ্ৱৎ প্রত্যযো যদি কর্ম্মভি র্যুক্তো ন ভৱেৎ তর্হ্যেকাকিৎৱাৎ মৃত এৱাস্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒွတ် ပြတျယော ယဒိ ကရ္မ္မဘိ ရျုက္တော န ဘဝေတ် တရှျေကာကိတွာတ် မၖတ ဧဝါသ္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadvat pratyayO yadi karmmabhi ryuktO na bhavEt tarhyEkAkitvAt mRta EvAstE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 તદ્વત્ પ્રત્યયો યદિ કર્મ્મભિ ર્યુક્તો ન ભવેત્ તર્હ્યેકાકિત્વાત્ મૃત એવાસ્તે|

Ver Capítulo Copiar




याकूब 2:17
9 Referencias Cruzadas  

इदानीं प्रत्ययः प्रत्याशा प्रेम च त्रीण्येतानि तिष्ठन्ति तेषां मध्ये च प्रेम श्रेष्ठं।


अपरं यद्यहम् अन्नदानेन सर्व्वस्वं त्यजेयं दाहनाय स्वशरीरं समर्पयेयञ्च किन्तु यदि प्रेमहीनो भवेयं तर्हि तत्सर्व्वं मदर्थं निष्फलं भवति।


ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।


अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते


उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।


हे मम भ्रातरः, मम प्रत्ययोऽस्तीति यः कथयति तस्य कर्म्माणि यदि न विद्यन्त तर्हि तेन किं फलं? तेन प्रत्ययेन किं तस्य परित्राणं भवितुं शक्नोति?


अतएवात्महीनो देहो यथा मृतोऽस्ति तथैव कर्म्महीनः प्रत्ययोऽपि मृतोऽस्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos