Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 9:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ফলতঃ সৰ্ৱ্ৱলোকান্ প্ৰতি ৱ্যৱস্থানুসাৰেণ সৰ্ৱ্ৱা আজ্ঞাঃ কথযিৎৱা মূসা জলেন সিন্দূৰৱৰ্ণলোম্না এষোৱতৃণেন চ সাৰ্দ্ধং গোৱৎসানাং ছাগানাঞ্চ ৰুধিৰং গৃহীৎৱা গ্ৰন্থে সৰ্ৱ্ৱলোকেষু চ প্ৰক্ষিপ্য বভাষে,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ফলতঃ সর্ৱ্ৱলোকান্ প্রতি ৱ্যৱস্থানুসারেণ সর্ৱ্ৱা আজ্ঞাঃ কথযিৎৱা মূসা জলেন সিন্দূরৱর্ণলোম্না এষোৱতৃণেন চ সার্দ্ধং গোৱৎসানাং ছাগানাঞ্চ রুধিরং গৃহীৎৱা গ্রন্থে সর্ৱ্ৱলোকেষু চ প্রক্ষিপ্য বভাষে,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဖလတး သရွွလောကာန် ပြတိ ဝျဝသ္ထာနုသာရေဏ သရွွာ အာဇ္ဉား ကထယိတွာ မူသာ ဇလေန သိန္ဒူရဝရ္ဏလောမ္နာ ဧၐောဝတၖဏေန စ သာရ္ဒ္ဓံ ဂေါဝတ္သာနာံ ဆာဂါနာဉ္စ ရုဓိရံ ဂၖဟီတွာ ဂြန္ထေ သရွွလောကေၐု စ ပြက္ၐိပျ ဗဘာၐေ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 phalataH sarvvalOkAn prati vyavasthAnusArENa sarvvA AjnjAH kathayitvA mUsA jalEna sindUravarNalOmnA ESOvatRNEna ca sArddhaM gOvatsAnAM chAgAnAnjca rudhiraM gRhItvA granthE sarvvalOkESu ca prakSipya babhASE,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 ફલતઃ સર્વ્વલોકાન્ પ્રતિ વ્યવસ્થાનુસારેણ સર્વ્વા આજ્ઞાઃ કથયિત્વા મૂસા જલેન સિન્દૂરવર્ણલોમ્ના એષોવતૃણેન ચ સાર્દ્ધં ગોવત્સાનાં છાગાનાઞ્ચ રુધિરં ગૃહીત્વા ગ્રન્થે સર્વ્વલોકેષુ ચ પ્રક્ષિપ્ય બભાષે,

Ver Capítulo Copiar




इब्रानियों 9:19
26 Referencias Cruzadas  

ततस्ते तस्य वसनं मोचयित्वा कृष्णलोहितवर्णवसनं परिधापयामासुः


पश्चात् ते तं धूमलवर्णवस्त्रं परिधाप्य कण्टकमुकुटं रचयित्वा शिरसि समारोप्य


इत्थमुपहस्य धूम्रवर्णवस्त्रम् उत्तार्य्य तस्य वस्त्रं तं पर्य्यधापयन् क्रुशे वेद्धुं बहिर्निन्युश्च।


पश्चात् सेनागणः कण्टकनिर्म्मितं मुकुटं तस्य मस्तके समर्प्य वार्त्ताकीवर्णं राजपरिच्छदं परिधाप्य,


ततः परं यीशुः कण्टकमुकुटवान् वार्त्ताकीवर्णवसनवांश्च बहिरागच्छत्। ततः पीलात उक्तवान् एनं मनुष्यं पश्यत।


पुरा य ईश्वरो भविष्यद्वादिभिः पितृलोकेभ्यो नानासमये नानाप्रकारं कथितवान्


अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।


यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।


नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्तञ्चैतेषां सन्निधौ यूयम् आगताः।


छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्।


वृषछागानां रुधिरेण गवीभस्मनः प्रक्षेपेण च यद्यशुचिलोकाः शारीरिशुचित्वाय पूयन्ते,


तस्मात् स पूर्व्वनियमोऽपि रुधिरपातं विना न साधितः।


पितुरीश्वरस्य पूर्व्वनिर्णयाद् आत्मनः पावनेन यीशुख्रीष्टस्याज्ञाग्रहणाय शोणितप्रोक्षणाय चाभिरुचितास्तान् प्रति यीशुख्रीष्टस्य प्रेरितः पितरः पत्रं लिखति। युष्मान् प्रति बाहुल्येन शान्तिरनुग्रहश्च भूयास्तां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos