Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 9:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 तस्मात् स पूर्व्वनियमोऽपि रुधिरपातं विना न साधितः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তস্মাৎ স পূৰ্ৱ্ৱনিযমোঽপি ৰুধিৰপাতং ৱিনা ন সাধিতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তস্মাৎ স পূর্ৱ্ৱনিযমোঽপি রুধিরপাতং ৱিনা ন সাধিতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တသ္မာတ် သ ပူရွွနိယမော'ပိ ရုဓိရပါတံ ဝိနာ န သာဓိတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tasmAt sa pUrvvaniyamO'pi rudhirapAtaM vinA na sAdhitaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તસ્માત્ સ પૂર્વ્વનિયમોઽપિ રુધિરપાતં વિના ન સાધિતઃ|

Ver Capítulo Copiar




इब्रानियों 9:18
8 Referencias Cruzadas  

तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते?


यतो हतेन बलिना नियमः स्थिरीभवति किन्तु नियमसाधको बलि र्यावत् जीवति तावत् नियमो निरर्थकस्तिष्ठति।


फलतः सर्व्वलोकान् प्रति व्यवस्थानुसारेण सर्व्वा आज्ञाः कथयित्वा मूसा जलेन सिन्दूरवर्णलोम्ना एषोवतृणेन च सार्द्धं गोवत्सानां छागानाञ्च रुधिरं गृहीत्वा ग्रन्थे सर्व्वलोकेषु च प्रक्षिप्य बभाषे,


अपरं व्यवस्थानुसारेण प्रायशः सर्व्वाणि रुधिरेण परिष्क्रियन्ते रुधिरपातं विना पापमोचनं न भवति च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos