Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 8:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 किञ्च स यदि पृथिव्याम् अस्थास्यत् तर्हि याजको नाभविष्यत्, यतो ये व्यवस्थानुसारात् नैवेद्यानि ददत्येतादृशा याजका विद्यन्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিঞ্চ স যদি পৃথিৱ্যাম্ অস্থাস্যৎ তৰ্হি যাজকো নাভৱিষ্যৎ, যতো যে ৱ্যৱস্থানুসাৰাৎ নৈৱেদ্যানি দদত্যেতাদৃশা যাজকা ৱিদ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিঞ্চ স যদি পৃথিৱ্যাম্ অস্থাস্যৎ তর্হি যাজকো নাভৱিষ্যৎ, যতো যে ৱ্যৱস্থানুসারাৎ নৈৱেদ্যানি দদত্যেতাদৃশা যাজকা ৱিদ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိဉ္စ သ ယဒိ ပၖထိဝျာမ် အသ္ထာသျတ် တရှိ ယာဇကော နာဘဝိၐျတ်, ယတော ယေ ဝျဝသ္ထာနုသာရာတ် နဲဝေဒျာနိ ဒဒတျေတာဒၖၑာ ယာဇကာ ဝိဒျန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kinjca sa yadi pRthivyAm asthAsyat tarhi yAjakO nAbhaviSyat, yatO yE vyavasthAnusArAt naivEdyAni dadatyEtAdRzA yAjakA vidyantE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 કિઞ્ચ સ યદિ પૃથિવ્યામ્ અસ્થાસ્યત્ તર્હિ યાજકો નાભવિષ્યત્, યતો યે વ્યવસ્થાનુસારાત્ નૈવેદ્યાનિ દદત્યેતાદૃશા યાજકા વિદ્યન્તે|

Ver Capítulo Copiar




इब्रानियों 8:4
11 Referencias Cruzadas  

अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति।


विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।


यः कश्चित् महायाजको भवति स मानवानां मध्यात् नीतः सन् मानवानां कृत ईश्वरोद्देश्यविषयेऽर्थत उपहाराणां पापार्थकबलीनाञ्च दान नियुज्यते।


अपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं।


यत एकैको महायाजको नैवेद्यानां बलीनाञ्च दाने नियुज्यते, अतो हेतोरेतस्यापि किञ्चिद् उत्सर्जनीयं विद्यत इत्यावश्यकं।


तच्च दूष्यं वर्त्तमानसमयस्य दृष्टान्तः, यतो हेतोः साम्प्रतं संशोधनकालं यावद् यन्निरूपितं तदनुसारात् सेवाकारिणो मानसिकसिद्धिकरणेऽसमर्थाभिः


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos