Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 8:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 यच्च दूष्यं न मनुजैः किन्त्वीश्वरेण स्थापितं तस्य सत्यदूष्यस्य पवित्रवस्तूनाञ्च सेवकः स भवति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যচ্চ দূষ্যং ন মনুজৈঃ কিন্ত্ৱীশ্ৱৰেণ স্থাপিতং তস্য সত্যদূষ্যস্য পৱিত্ৰৱস্তূনাঞ্চ সেৱকঃ স ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যচ্চ দূষ্যং ন মনুজৈঃ কিন্ত্ৱীশ্ৱরেণ স্থাপিতং তস্য সত্যদূষ্যস্য পৱিত্রৱস্তূনাঞ্চ সেৱকঃ স ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယစ္စ ဒူၐျံ န မနုဇဲး ကိန္တွီၑွရေဏ သ္ထာပိတံ တသျ သတျဒူၐျသျ ပဝိတြဝသ္တူနာဉ္စ သေဝကး သ ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yacca dUSyaM na manujaiH kintvIzvarENa sthApitaM tasya satyadUSyasya pavitravastUnAnjca sEvakaH sa bhavati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યચ્ચ દૂષ્યં ન મનુજૈઃ કિન્ત્વીશ્વરેણ સ્થાપિતં તસ્ય સત્યદૂષ્યસ્ય પવિત્રવસ્તૂનાઞ્ચ સેવકઃ સ ભવતિ|

Ver Capítulo Copiar




इब्रानियों 8:2
15 Referencias Cruzadas  

कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।


यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर।।


अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः।


तेन च यूयम् अहस्तकृतत्वक्छेदेनार्थतो येन शारीरपापानां विग्रसत्यज्यते तेन ख्रीष्टस्य त्वक्छेदेन छिन्नत्वचो जाता


अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति।


अपरञ्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजकोऽस्माकमस्ति।


यस्मात् स ईश्वरेण निर्म्मितं स्थापितञ्च भित्तिमूलयुक्तं नगरं प्रत्यैक्षत।


स प्रथमो नियम आराधनाया विविधरीतिभिरैहिकपवित्रस्थानेन च विशिष्ट आसीत्।


अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos