Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 7:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 अनेनाग्रवर्त्तिनो विधे दुर्ब्बलताया निष्फलतायाश्च हेतोरर्थतो व्यवस्थया किमपि सिद्धं न जातमितिहेतोस्तस्य लोपो भवति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অনেনাগ্ৰৱৰ্ত্তিনো ৱিধে দুৰ্ব্বলতাযা নিষ্ফলতাযাশ্চ হেতোৰৰ্থতো ৱ্যৱস্থযা কিমপি সিদ্ধং ন জাতমিতিহেতোস্তস্য লোপো ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অনেনাগ্রৱর্ত্তিনো ৱিধে দুর্ব্বলতাযা নিষ্ফলতাযাশ্চ হেতোরর্থতো ৱ্যৱস্থযা কিমপি সিদ্ধং ন জাতমিতিহেতোস্তস্য লোপো ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အနေနာဂြဝရ္တ္တိနော ဝိဓေ ဒုရ္ဗ္ဗလတာယာ နိၐ္ဖလတာယာၑ္စ ဟေတောရရ္ထတော ဝျဝသ္ထယာ ကိမပိ သိဒ္ဓံ န ဇာတမိတိဟေတောသ္တသျ လောပေါ ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 anEnAgravarttinO vidhE durbbalatAyA niSphalatAyAzca hEtOrarthatO vyavasthayA kimapi siddhaM na jAtamitihEtOstasya lOpO bhavati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અનેનાગ્રવર્ત્તિનો વિધે દુર્બ્બલતાયા નિષ્ફલતાયાશ્ચ હેતોરર્થતો વ્યવસ્થયા કિમપિ સિદ્ધં ન જાતમિતિહેતોસ્તસ્ય લોપો ભવતિ|

Ver Capítulo Copiar




इब्रानियों 7:18
15 Referencias Cruzadas  

फलतो मूसाव्यवस्थया यूयं येभ्यो दोषेभ्यो मुक्ता भवितुं न शक्ष्यथ तेभ्यः सर्व्वदोषेभ्य एतस्मिन् जने विश्वासिनः सर्व्वे मुक्ता भविष्यन्तीति युष्माभि र्ज्ञायतां।


तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।


यस्माच्छारीरस्य दुर्ब्बलत्वाद् व्यवस्थया यत् कर्म्मासाध्यम् ईश्वरो निजपुत्रं पापिशरीररूपं पापनाशकबलिरूपञ्च प्रेष्य तस्य शरीरे पापस्य दण्डं कुर्व्वन् तत्कर्म्म साधितवान्।


हे भ्रातृगण मानुषाणां रीत्यनुसारेणाहं कथयामि केनचित् मानवेन यो नियमो निरचायि तस्य विकृति र्वृद्धि र्वा केनापि न क्रियते।


अतएवाहं वदामि, ईश्वरेण यो नियमः पुरा ख्रीष्टमधि निरचायि ततः परं त्रिंशदधिकचतुःशतवत्सरेषु गतेषु स्थापिता व्यवस्था तं नियमं निरर्थकीकृत्य तदीयप्रतिज्ञा लोप्तुं न शक्नोति।


तर्हि व्यवस्था किम् ईश्वरस्य प्रतिज्ञानां विरुद्धा? तन्न भवतु। यस्माद् यदि सा व्यवस्था जीवनदानेसमर्थाभविष्यत् तर्हि व्यवस्थयैव पुण्यलाभोऽभविष्यत्।


हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?


इदानीम् ईश्वरं ज्ञात्वा यदि वेश्वरेण ज्ञाता यूयं कथं पुनस्तानि विफलानि तुच्छानि चाक्षराणि प्रति परावर्त्तितुं शक्नुथ? यूयं किं पुनस्तेषां दासा भवितुमिच्छथ?


यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति।


यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः।


यया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos