Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 5:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু সদসদ্ৱিচাৰে যেষাং চেতাংসি ৱ্যৱহাৰেণ শিক্ষিতানি তাদৃশানাং সিদ্ধলোকানাং কঠোৰদ্ৰৱ্যেষু প্ৰযোজনমস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু সদসদ্ৱিচারে যেষাং চেতাংসি ৱ্যৱহারেণ শিক্ষিতানি তাদৃশানাং সিদ্ধলোকানাং কঠোরদ্রৱ্যেষু প্রযোজনমস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု သဒသဒွိစာရေ ယေၐာံ စေတာံသိ ဝျဝဟာရေဏ ၑိက္ၐိတာနိ တာဒၖၑာနာံ သိဒ္ဓလောကာနာံ ကဌောရဒြဝျေၐု ပြယောဇနမသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu sadasadvicArE yESAM cEtAMsi vyavahArENa zikSitAni tAdRzAnAM siddhalOkAnAM kaThOradravyESu prayOjanamasti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 કિન્તુ સદસદ્વિચારે યેષાં ચેતાંસિ વ્યવહારેણ શિક્ષિતાનિ તાદૃશાનાં સિદ્ધલોકાનાં કઠોરદ્રવ્યેષુ પ્રયોજનમસ્તિ|

Ver Capítulo Copiar




इब्रानियों 5:14
24 Referencias Cruzadas  

तस्मात् युष्माकं स्वर्गस्थः पिता यथा पूर्णो भवति, यूयमपि तादृशा भवत।


यो जनोऽदृढविश्वासस्तं युष्माकं सङ्गिनं कुरुत किन्तु सन्देहविचारार्थं नहि।


वयं ज्ञानं भाषामहे तच्च सिद्धलोकै र्ज्ञानमिव मन्यते, तदिहलोकस्य ज्ञानं नहि, इहलोकस्य नश्वराणाम् अधिपतीनां वा ज्ञानं नहि;


युष्माकं ज्ञानचक्षूंषि च दीप्तियुक्तानि कृत्वा तस्याह्वानं कीदृश्या प्रत्याशया सम्बलितं पवित्रलोकानां मध्ये तेन दत्तोऽधिकारः कीदृशः प्रभावनिधि र्विश्वासिषु चास्मासु प्रकाशमानस्य


स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्।


अस्माकं मध्ये ये सिद्धास्तैः सर्व्वैस्तदेव भाव्यतां, यदि च कञ्चन विषयम् अधि युष्माकम् अपरो भावो भवति तर्हीश्वरस्तमपि युष्माकं प्रति प्रकाशयिष्यति।


सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत।


यान्युपाख्यानानि दुर्भावानि वृद्धयोषितामेव योग्यानि च तानि त्वया विसृज्यन्ताम् ईश्वरभक्तये यत्नः क्रियताञ्च।


वयं मृतिजनककर्म्मभ्यो मनःपरावर्त्तनम् ईश्वरे विश्वासो मज्जनशिक्षणं हस्तार्पणं मृतलोकानाम् उत्थानम्


यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos