Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 5:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 यः कश्चित् महायाजको भवति स मानवानां मध्यात् नीतः सन् मानवानां कृत ईश्वरोद्देश्यविषयेऽर्थत उपहाराणां पापार्थकबलीनाञ्च दान नियुज्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যঃ কশ্চিৎ মহাযাজকো ভৱতি স মানৱানাং মধ্যাৎ নীতঃ সন্ মানৱানাং কৃত ঈশ্ৱৰোদ্দেশ্যৱিষযেঽৰ্থত উপহাৰাণাং পাপাৰ্থকবলীনাঞ্চ দান নিযুজ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যঃ কশ্চিৎ মহাযাজকো ভৱতি স মানৱানাং মধ্যাৎ নীতঃ সন্ মানৱানাং কৃত ঈশ্ৱরোদ্দেশ্যৱিষযেঽর্থত উপহারাণাং পাপার্থকবলীনাঞ্চ দান নিযুজ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယး ကၑ္စိတ် မဟာယာဇကော ဘဝတိ သ မာနဝါနာံ မဓျာတ် နီတး သန် မာနဝါနာံ ကၖတ ဤၑွရောဒ္ဒေၑျဝိၐယေ'ရ္ထတ ဥပဟာရာဏာံ ပါပါရ္ထကဗလီနာဉ္စ ဒါန နိယုဇျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yaH kazcit mahAyAjakO bhavati sa mAnavAnAM madhyAt nItaH san mAnavAnAM kRta IzvarOddEzyaviSayE'rthata upahArANAM pApArthakabalInAnjca dAna niyujyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 યઃ કશ્ચિત્ મહાયાજકો ભવતિ સ માનવાનાં મધ્યાત્ નીતઃ સન્ માનવાનાં કૃત ઈશ્વરોદ્દેશ્યવિષયેઽર્થત ઉપહારાણાં પાપાર્થકબલીનાઞ્ચ દાન નિયુજ્યતે|

Ver Capítulo Copiar




इब्रानियों 5:1
17 Referencias Cruzadas  

ईश्वरं प्रति यीशुख्रीष्टेन मम श्लाघाकरणस्य कारणम् आस्ते।


यतोऽहं यद् यत् ज्ञापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टोऽस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,


अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति।


किन्त्वसौ पापनाशकम् एकं बलिं दत्वानन्तकालार्थम् ईश्वरस्य दक्षिण उपविश्य


विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।


अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।


अपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं।


यत एकैको महायाजको नैवेद्यानां बलीनाञ्च दाने नियुज्यते, अतो हेतोरेतस्यापि किञ्चिद् उत्सर्जनीयं विद्यत इत्यावश्यकं।


किञ्च स यदि पृथिव्याम् अस्थास्यत् तर्हि याजको नाभविष्यत्, यतो ये व्यवस्थानुसारात् नैवेद्यानि ददत्येतादृशा याजका विद्यन्ते।


तच्च दूष्यं वर्त्तमानसमयस्य दृष्टान्तः, यतो हेतोः साम्प्रतं संशोधनकालं यावद् यन्निरूपितं तदनुसारात् सेवाकारिणो मानसिकसिद्धिकरणेऽसमर्थाभिः


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos