Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 4:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 इति हेतोः स पुनरद्यनामकं दिनं निरूप्य दीर्घकाले गतेऽपि पूर्व्वोक्तां वाचं दायूदा कथयति, यथा, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्हि मा कुरुतेदानीं कठिनानि मनांसि वः।"

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ইতি হেতোঃ স পুনৰদ্যনামকং দিনং নিৰূপ্য দীৰ্ঘকালে গতেঽপি পূৰ্ৱ্ৱোক্তাং ৱাচং দাযূদা কথযতি, যথা, "অদ্য যূযং কথাং তস্য যদি সংশ্ৰোতুমিচ্ছথ, তৰ্হি মা কুৰুতেদানীং কঠিনানি মনাংসি ৱঃ| "

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ইতি হেতোঃ স পুনরদ্যনামকং দিনং নিরূপ্য দীর্ঘকালে গতেঽপি পূর্ৱ্ৱোক্তাং ৱাচং দাযূদা কথযতি, যথা, "অদ্য যূযং কথাং তস্য যদি সংশ্রোতুমিচ্ছথ, তর্হি মা কুরুতেদানীং কঠিনানি মনাংসি ৱঃ| "

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဣတိ ဟေတေား သ ပုနရဒျနာမကံ ဒိနံ နိရူပျ ဒီရ္ဃကာလေ ဂတေ'ပိ ပူရွွောက္တာံ ဝါစံ ဒါယူဒါ ကထယတိ, ယထာ, "အဒျ ယူယံ ကထာံ တသျ ယဒိ သံၑြောတုမိစ္ဆထ, တရှိ မာ ကုရုတေဒါနီံ ကဌိနာနိ မနာံသိ ဝး၊ "

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 iti hEtOH sa punaradyanAmakaM dinaM nirUpya dIrghakAlE gatE'pi pUrvvOktAM vAcaM dAyUdA kathayati, yathA, "adya yUyaM kathAM tasya yadi saMzrOtumicchatha, tarhi mA kurutEdAnIM kaThinAni manAMsi vaH|"

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 ઇતિ હેતોઃ સ પુનરદ્યનામકં દિનં નિરૂપ્ય દીર્ઘકાલે ગતેઽપિ પૂર્વ્વોક્તાં વાચં દાયૂદા કથયતિ, યથા, "અદ્ય યૂયં કથાં તસ્ય યદિ સંશ્રોતુમિચ્છથ, તર્હિ મા કુરુતેદાનીં કઠિનાનિ મનાંસિ વઃ| "

Ver Capítulo Copiar




इब्रानियों 4:7
12 Referencias Cruzadas  

तदा स उक्तवान्, तर्हि दायूद् कथम् आत्माधिष्ठानेन तं प्रभुं वदति ?


स्वयं दायूद् पवित्रस्यात्मन आवेशेनेदं कथयामास। यथा। "मम प्रभुमिदं वाक्यवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व् उपाविश।"


यतः मम प्रभुमिदं वाक्यमवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व उपाविश।


हे भ्रातरोऽस्माकं तस्य पूर्व्वपुरुषस्य दायूदः कथां स्पष्टं कथयितुं माम् अनुमन्यध्वं, स प्राणान् त्यक्त्वा श्मशाने स्थापितोभवद् अद्यापि तत् श्मशानम् अस्माकं सन्निधौ विद्यते।


इति ज्ञात्वा दायूद् भविष्यद्वादी सन् भविष्यत्कालीयज्ञानेन ख्रीष्टोत्थाने कथामिमां कथयामास यथा तस्यात्मा परलोके न त्यक्ष्यते तस्य शरीरञ्च न क्षेष्यति;


एतत्कारणात् तेषां परस्परम् अनैक्यात् सर्व्वे चलितवन्तः; तथापि पौल एतां कथामेकां कथितवान् पवित्र आत्मा यिशयियस्य भविष्यद्वक्तु र्वदनाद् अस्माकं पितृपुरुषेभ्य एतां कथां भद्रं कथयामास, यथा,


अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्ह्याज्ञालङ्घनस्थाने युष्माभिस्तु कृतं यथा, तथा मा कुरुतेदानीं कठिनानि मनांसि व इति तेन यदुक्तं,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos