Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 3:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये कोऽपि पापस्य वञ्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু যাৱদ্ অদ্যনামা সমযো ৱিদ্যতে তাৱদ্ যুষ্মন্মধ্যে কোঽপি পাপস্য ৱঞ্চনযা যৎ কঠোৰীকৃতো ন ভৱেৎ তদৰ্থং প্ৰতিদিনং পৰস্পৰম্ উপদিশত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু যাৱদ্ অদ্যনামা সমযো ৱিদ্যতে তাৱদ্ যুষ্মন্মধ্যে কোঽপি পাপস্য ৱঞ্চনযা যৎ কঠোরীকৃতো ন ভৱেৎ তদর্থং প্রতিদিনং পরস্পরম্ উপদিশত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု ယာဝဒ် အဒျနာမာ သမယော ဝိဒျတေ တာဝဒ် ယုၐ္မန္မဓျေ ကော'ပိ ပါပသျ ဝဉ္စနယာ ယတ် ကဌောရီကၖတော န ဘဝေတ် တဒရ္ထံ ပြတိဒိနံ ပရသ္ပရမ် ဥပဒိၑတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu yAvad adyanAmA samayO vidyatE tAvad yuSmanmadhyE kO'pi pApasya vanjcanayA yat kaThOrIkRtO na bhavEt tadarthaM pratidinaM parasparam upadizata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 કિન્તુ યાવદ્ અદ્યનામા સમયો વિદ્યતે તાવદ્ યુષ્મન્મધ્યે કોઽપિ પાપસ્ય વઞ્ચનયા યત્ કઠોરીકૃતો ન ભવેત્ તદર્થં પ્રતિદિનં પરસ્પરમ્ ઉપદિશત|

Ver Capítulo Copiar




इब्रानियों 3:13
13 Referencias Cruzadas  

ततो बर्णब्बास्तत्र उपस्थितः सन् ईश्वरस्यानुग्रहस्य फलं दृष्ट्वा सानन्दो जातः,


यतः पापं छिद्रं प्राप्य व्यवस्थितादेशेन मां वञ्चयित्वा तेन माम् अहन्।


तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,


अपरञ्च यद्वत् पिता स्वबालकान् तद्वद् वयं युष्माकम् एकैकं जनम् उपदिष्टवन्तः सान्त्वितवन्तश्च,


अतो यूयम् एताभिः कथाभिः परस्परं सान्त्वयत।


अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।


त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।


हे भ्रातरः, विनयेऽहं यूयम् इदम् उपदेशवाक्यं सहध्वं यतोऽहं संक्षेपेण युष्मान् प्रति लिखितवान्।


किन्तु यः कश्चित् स्वीयमनोवाञ्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos