Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 2:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰং লক্ষণৈৰদ্ভুতকৰ্ম্মভি ৰ্ৱিৱিধশক্তিপ্ৰকাশেন নিজেচ্ছাতঃ পৱিত্ৰস্যাত্মনো ৱিভাগেন চ যদ্ ঈশ্ৱৰেণ প্ৰমাণীকৃতম্ অভূৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরং লক্ষণৈরদ্ভুতকর্ম্মভি র্ৱিৱিধশক্তিপ্রকাশেন নিজেচ্ছাতঃ পৱিত্রস্যাত্মনো ৱিভাগেন চ যদ্ ঈশ্ৱরেণ প্রমাণীকৃতম্ অভূৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရံ လက္ၐဏဲရဒ္ဘုတကရ္မ္မဘိ ရွိဝိဓၑက္တိပြကာၑေန နိဇေစ္ဆာတး ပဝိတြသျာတ္မနော ဝိဘာဂေန စ ယဒ် ဤၑွရေဏ ပြမာဏီကၖတမ် အဘူတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEna nijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENa pramANIkRtam abhUt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 અપરં લક્ષણૈરદ્ભુતકર્મ્મભિ ર્વિવિધશક્તિપ્રકાશેન નિજેચ્છાતઃ પવિત્રસ્યાત્મનો વિભાગેન ચ યદ્ ઈશ્વરેણ પ્રમાણીકૃતમ્ અભૂત્|

Ver Capítulo Copiar




इब्रानियों 2:4
18 Referencias Cruzadas  

ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।


इत्थं तस्य सुख्यातिश्चतुर्दिशो व्याप्ता तदा हेरोद् राजा तन्निशम्य कथितवान्, योहन् मज्जकः श्मशानाद् उत्थित अतोहेतोस्तेन सर्व्वा एता अद्भुतक्रियाः प्रकाशन्ते।


किन्तु पितु र्निर्गतं यं सहायमर्थात् सत्यमयम् आत्मानं पितुः समीपाद् युष्माकं समीपे प्रेषयिष्यामि स आगत्य मयि प्रमाणं दास्यति।


तदा यीशुरकथयद् आश्चर्य्यं कर्म्म चित्रं चिह्नं च न दृष्टा यूयं न प्रत्येष्यथ।


अतः स्वानुग्रहकथायाः प्रमाणं दत्वा तयो र्हस्तै र्बहुलक्षणम् अद्भुतकर्म्म च प्राकाशयद् यः प्रभुस्तस्य कथा अक्षोभेन प्रचार्य्य तौ तत्र बहुदिनानि समवातिष्ठेतां।


तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।


एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।


यीशुना ख्रीष्टेन स्वस्य निमित्तं पुत्रत्वपदेऽस्मान् स्वकीयानुग्रहस्य महत्त्वस्य प्रशंसार्थं पूर्व्वं नियुक्तवान्।


स्वर्गपृथिव्यो र्यद्यद् विद्यते तत्सर्व्वं स ख्रीष्टे संग्रहीष्यतीति हितैषिणा


किन्तु ख्रीष्टस्य दानपरिमाणानुसाराद् अस्माकम् एकैकस्मै विशेषो वरोऽदायि।


य एककृत्वो दीप्तिमया भूत्वा स्वर्गीयवररसम् आस्वदितवन्तः पवित्रस्यात्मनोऽंशिनो जाता


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos