Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 2:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 ये च मृत्युभयाद् यावज्जीवनं दासत्वस्य निघ्ना आसन् तान् उद्धारयेत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যে চ মৃত্যুভযাদ্ যাৱজ্জীৱনং দাসৎৱস্য নিঘ্না আসন্ তান্ উদ্ধাৰযেৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যে চ মৃত্যুভযাদ্ যাৱজ্জীৱনং দাসৎৱস্য নিঘ্না আসন্ তান্ উদ্ধারযেৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယေ စ မၖတျုဘယာဒ် ယာဝဇ္ဇီဝနံ ဒါသတွသျ နိဃ္နာ အာသန် တာန် ဥဒ္ဓါရယေတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yE ca mRtyubhayAd yAvajjIvanaM dAsatvasya nighnA Asan tAn uddhArayEt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 યે ચ મૃત્યુભયાદ્ યાવજ્જીવનં દાસત્વસ્ય નિઘ્ના આસન્ તાન્ ઉદ્ધારયેત્|

Ver Capítulo Copiar




इब्रानियों 2:15
17 Referencias Cruzadas  

यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।


किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।


एतादृशभयङ्करात् मृत्यो र्यो ऽस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते ऽस्माकम् एतादृशी प्रत्याशा विद्यते।


हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?


यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।


स दूतानाम् उपकारी न भवति किन्त्विब्राहीमो वंशस्यैवोपकारी भवती।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos