Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 13:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্মাদ্ যীশুৰপি যৎ স্ৱৰুধিৰেণ প্ৰজাঃ পৱিত্ৰীকুৰ্য্যাৎ তদৰ্থং নগৰদ্ৱাৰস্য বহি ৰ্মৃতিং ভুক্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্মাদ্ যীশুরপি যৎ স্ৱরুধিরেণ প্রজাঃ পৱিত্রীকুর্য্যাৎ তদর্থং নগরদ্ৱারস্য বহি র্মৃতিং ভুক্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသ္မာဒ် ယီၑုရပိ ယတ် သွရုဓိရေဏ ပြဇား ပဝိတြီကုရျျာတ် တဒရ္ထံ နဂရဒွါရသျ ဗဟိ ရ္မၖတိံ ဘုက္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasmAd yIzurapi yat svarudhirENa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmRtiM bhuktavAn|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તસ્માદ્ યીશુરપિ યત્ સ્વરુધિરેણ પ્રજાઃ પવિત્રીકુર્ય્યાત્ તદર્થં નગરદ્વારસ્ય બહિ ર્મૃતિં ભુક્તવાન્|

Ver Capítulo Copiar




इब्रानियों 13:12
18 Referencias Cruzadas  

नगरात्तं बहिष्कृत्य यस्य शिखरिण उपरि तेषां नगरं स्थापितमास्ते तस्मान्निक्षेप्तुं तस्य शिखरं तं निन्युः


तेषां हितार्थं यथाहं स्वं पवित्रीकरोमि तथा सत्यकथया तेपि पवित्रीभवन्तु।


पश्चाद् एको योद्धा शूलाघातेन तस्य कुक्षिम् अविधत् तत्क्षणात् तस्माद् रक्तं जलञ्च निरगच्छत्।


पश्चात् तं नगराद् बहिः कृत्वा प्रस्तरैराघ्नन् साक्षिणो लाकाः शौलनाम्नो यूनश्चरणसन्निधौ निजवस्त्राणि स्थापितवन्तः।


यूयञ्चैवंविधा लोका आस्त किन्तु प्रभो र्यीशो र्नाम्नास्मदीश्वरस्यात्मना च यूयं प्रक्षालिताः पाविताः सपुण्यीकृताश्च।


स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्


तेन मनोऽभिलाषेण च वयं यीशुख्रीष्टस्यैककृत्वः स्वशरीरोत्सर्गात् पवित्रीकृता अभवाम।


तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो ऽभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति?


यतः पावकः पूयमानाश्च सर्व्वे एकस्मादेवोत्पन्ना भवन्ति, इति हेतोः स तान् भ्रातृन् वदितुं न लज्जते।


तत्कुण्डस्थफलानि च बहि र्मर्द्दितानि ततः कुण्डमध्यात् निर्गतं रक्तं क्रोशशतपर्य्यन्तम् अश्वानां खलीनान् यावद् व्याप्नोत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos