Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 अपरम् अस्माकं शारीरिकजन्मदातारोऽस्माकं शास्तिकारिणोऽभवन् ते चास्माभिः सम्मानितास्तस्माद् य आत्मनां जनयिता वयं किं ततोऽधिकं तस्य वशीभूय न जीविष्यामः?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰম্ অস্মাকং শাৰীৰিকজন্মদাতাৰোঽস্মাকং শাস্তিকাৰিণোঽভৱন্ তে চাস্মাভিঃ সম্মানিতাস্তস্মাদ্ য আত্মনাং জনযিতা ৱযং কিং ততোঽধিকং তস্য ৱশীভূয ন জীৱিষ্যামঃ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরম্ অস্মাকং শারীরিকজন্মদাতারোঽস্মাকং শাস্তিকারিণোঽভৱন্ তে চাস্মাভিঃ সম্মানিতাস্তস্মাদ্ য আত্মনাং জনযিতা ৱযং কিং ততোঽধিকং তস্য ৱশীভূয ন জীৱিষ্যামঃ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရမ် အသ္မာကံ ၑာရီရိကဇန္မဒါတာရော'သ္မာကံ ၑာသ္တိကာရိဏော'ဘဝန် တေ စာသ္မာဘိး သမ္မာနိတာသ္တသ္မာဒ် ယ အာတ္မနာံ ဇနယိတာ ဝယံ ကိံ တတော'ဓိကံ တသျ ဝၑီဘူယ န ဇီဝိၐျာမး?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparam asmAkaM zArIrikajanmadAtArO'smAkaM zAstikAriNO'bhavan tE cAsmAbhiH sammAnitAstasmAd ya AtmanAM janayitA vayaM kiM tatO'dhikaM tasya vazIbhUya na jIviSyAmaH?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અપરમ્ અસ્માકં શારીરિકજન્મદાતારોઽસ્માકં શાસ્તિકારિણોઽભવન્ તે ચાસ્માભિઃ સમ્માનિતાસ્તસ્માદ્ ય આત્મનાં જનયિતા વયં કિં તતોઽધિકં તસ્ય વશીભૂય ન જીવિષ્યામઃ?

Ver Capítulo Copiar




इब्रानियों 12:9
28 Referencias Cruzadas  

कुत्रचिन्नगरे कश्चित् प्राड्विवाक आसीत् स ईश्वरान्नाबिभेत् मानुषांश्च नामन्यत।


ततः स प्राड्विवाकः कियद्दिनानि न तदङ्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये


मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव।


फलतो लौकिकभावेन दायूदो वंशे ख्रीष्टं जन्म ग्राहयित्वा तस्यैव सिंहासने समुवेष्टुं तमुत्थापयिष्यति परमेश्वरः शपथं कुत्वा दायूदः समीप इमम् अङ्गीकारं कृतवान्,


अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः


तस्माद् अहं स्वजातीयभ्रातृणां निमित्तात् स्वयं ख्रीष्टाच्छापाक्रान्तो भवितुम् ऐच्छम्।


तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सोऽपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः।


प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।


अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।


अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति।


अनन्तरं स माम् अवदत्, वाक्यानीमानि विश्वास्यानि सत्यानि च, अचिराद् यै र्भवितव्यं तानि स्वदासान् ज्ञापयितुं पवित्रभविष्यद्वादिनां प्रभुः परमेश्वरः स्वदूतं प्रेषितवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos