Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:29 - सत्यवेदः। Sanskrit NT in Devanagari

29 यतोऽस्माकम् ईश्वरः संहारको वह्निः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যতোঽস্মাকম্ ঈশ্ৱৰঃ সংহাৰকো ৱহ্নিঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যতোঽস্মাকম্ ঈশ্ৱরঃ সংহারকো ৱহ্নিঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယတော'သ္မာကမ် ဤၑွရး သံဟာရကော ဝဟ္နိး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yatO'smAkam IzvaraH saMhArakO vahniH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 યતોઽસ્માકમ્ ઈશ્વરઃ સંહારકો વહ્નિઃ|

Ver Capítulo Copiar




इब्रानियों 12:29
20 Referencias Cruzadas  

अतएव प्रभो र्भयानकत्वं विज्ञाय वयं मनुजान् अनुनयामः किञ्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरेऽपि सप्रकाशा भवाम इत्याशंसामहे।


क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;


तदानीम् ईश्वरानभिज्ञेभ्यो ऽस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते;


किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।


अमरेश्वरस्य करयोः पतनं महाभयानकं।


किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos