Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 तं शब्दं श्रुत्वा श्रोतारस्तादृशं सम्भाषणं यत् पुन र्न जायते तत् प्रार्थितवन्तः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তং শব্দং শ্ৰুৎৱা শ্ৰোতাৰস্তাদৃশং সম্ভাষণং যৎ পুন ৰ্ন জাযতে তৎ প্ৰাৰ্থিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তং শব্দং শ্রুৎৱা শ্রোতারস্তাদৃশং সম্ভাষণং যৎ পুন র্ন জাযতে তৎ প্রার্থিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တံ ၑဗ္ဒံ ၑြုတွာ ၑြောတာရသ္တာဒၖၑံ သမ္ဘာၐဏံ ယတ် ပုန ရ္န ဇာယတေ တတ် ပြာရ္ထိတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 taM zabdaM zrutvA zrOtArastAdRzaM sambhASaNaM yat puna rna jAyatE tat prArthitavantaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તં શબ્દં શ્રુત્વા શ્રોતારસ્તાદૃશં સમ્ભાષણં યત્ પુન ર્ન જાયતે તત્ પ્રાર્થિતવન્તઃ|

Ver Capítulo Copiar




इब्रानियों 12:19
13 Referencias Cruzadas  

तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।


सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वयञ्च रूपान्तरं गमिष्यामः।


यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति।


सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज्ञातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः पराङ्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos