Biblia Todo Logo
La Biblia Online

- Anuncios -




इब्रानियों 12:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 यथा च दुर्ब्बलस्य सन्धिस्थानं न भज्येत स्वस्थं तिष्ठेत् तथा स्वचरणार्थं सरलं मार्गं निर्म्मात।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যথা চ দুৰ্ব্বলস্য সন্ধিস্থানং ন ভজ্যেত স্ৱস্থং তিষ্ঠেৎ তথা স্ৱচৰণাৰ্থং সৰলং মাৰ্গং নিৰ্ম্মাত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যথা চ দুর্ব্বলস্য সন্ধিস্থানং ন ভজ্যেত স্ৱস্থং তিষ্ঠেৎ তথা স্ৱচরণার্থং সরলং মার্গং নির্ম্মাত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယထာ စ ဒုရ္ဗ္ဗလသျ သန္ဓိသ္ထာနံ န ဘဇျေတ သွသ္ထံ တိၐ္ဌေတ် တထာ သွစရဏာရ္ထံ သရလံ မာရ္ဂံ နိရ္မ္မာတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yathA ca durbbalasya sandhisthAnaM na bhajyEta svasthaM tiSThEt tathA svacaraNArthaM saralaM mArgaM nirmmAta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 યથા ચ દુર્બ્બલસ્ય સન્ધિસ્થાનં ન ભજ્યેત સ્વસ્થં તિષ્ઠેત્ તથા સ્વચરણાર્થં સરલં માર્ગં નિર્મ્માત|

Ver Capítulo Copiar




इब्रानियों 12:13
15 Referencias Cruzadas  

कारिष्यन्ते समुच्छ्रायाः सकला निम्नभूमयः। कारिष्यन्ते नताः सर्व्वे पर्व्वताश्चोपपर्व्वताः। कारिष्यन्ते च या वक्रास्ताः सर्व्वाः सरला भुवः। कारिष्यन्ते समानास्ता या उच्चनीचभूमयः।


ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?


हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।


यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।


वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos